SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [१८], -------------------- प्राभृतप्राभूत [-1, ---------- ---- मूलं [९४-९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [९४-९५]] दीप अनुक्रम [१२७-१२८] बिमाणावासा अब्भुम्गयसमूसियपहसिया विविहमणिरयणभित्तिचित्ता तं चेव जाव पासाईया दरिसणिज्जा अभिरुवा प-1४|१८प्राभृते प्तिवृत्तिः डिरूबा' इति, 'ता चंदविमाणे ण'मित्यादीनि आयामविष्कम्भादिविषयाणि सर्वाण्यपि प्रश्ननिर्वचनसूत्राणि सुगमानि. चन्द्रादेःसं नवरं सर्वत्रापि परिधिपरिमाणं 'विखंभवग्गदगुणकरणी वट्टरस परिरओ होइ" [विष्कम्भवर्गदशगुणकरणिवृत्तस्य स्थानमाया परिरयो भवति ] इति करणवशात् स्वयमेव नेतन्यं, तथा यत्ताराविमानस्यायामविष्कम्भपरिमाणमुक्तमर्द्धगम्यूतमुच्चय- मदिवाल ॥२६४।। नश्च सू९४ परिमाणं क्रोशचतुर्भागः तदुरस्कृष्टस्थितिकस्य तारादेवस्य सम्बन्धिनो विमानस्यावसेयं, यत्पुनर्जघन्य स्थितिकस्य तारा- अल्पेतरगबादेवस्य सम्बन्धि विमानं तस्याऽऽयामविष्कम्भपरिमाणं पञ्चधनु शतानि उच्चत्वपरिमाणमझेतृतीयानि धनुशतानि, तथातिऋद्धी चोक्तं तत्त्वार्थभाष्ये-'अष्टाचत्वारिंशद्योजनकषष्टिभागाः सूर्यमण्डलविष्कम्भः चन्द्रमसः षट्पञ्चाशद् ग्रहाणामयो-13 सू ९६ जनं गव्यूतं नक्षत्राणां सर्वोत्कृष्टायास्ताराया अर्बक्रोशो जघन्यायाः पश धनुःशतानि, विष्कम्भार्द्धबाहल्याश्च भवन्ति | सर्वे सूर्यादयोऽत्र लोक" इति, 'ता चंदविमाणं कह देवसाहस्सीओ परिवहति' इत्यादीन्यपि वाहनविषयाणि प्रश्ननिर्यचनसूत्राणि सुगमानि, नवरमियमत्र भावना-इह चन्द्रादीनां विमानानि तथाजगरस्वाभाव्यानिरालम्बानि वहन्त्यय-12 तिधन्ते, केवल ये आभियोगिका देवास्ते तथाविधनामकर्मोदयवशात् समानजातीयानां हीनजातीयानां वा देवानां निजस्फातिविशेपदर्शनार्थमात्मानं बहु मन्यमानाः प्रसादभृतः सततवहनशीलेषु विमानेषु अधः स्थित्वा २ केचित् सिंह- २६४॥ रूपाणि केचिद् गजरूपाणि केचित् वपभरूपाणि केचित्तुरगरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनुपपन्न, तथाहि-यह कोऽपि तथाविधाभियोग्यनामकर्मोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्व-11 FFICE ~535~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy