SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ आगम (१७) [८९-९३] ཎྞཾཏྟསྒྲོཝཱ ཟླ + -१२६] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं + वृत्तिः) प्राभृतप्राभृत [-], मूलं [८९-९३] + गाथा आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः प्राभृत [१८], मुनि दीपरत्नसागरेण संकलित सूर्यप्रज्ञ| दशाधिकानि अबाधया कृत्वा - अपान्तरालं विधाय ज्योतिषं प्रज्ञधं, 'ता जंबुद्दीवे णंदीवे कपरे नक्खत्ते' इत्यादि सुगमं तिवृत्तिः ४ नवरमभिजिन्नक्षत्रं सर्वाभ्यन्तरं नक्षत्रमण्डलिकामपेक्ष्य एवं मूलादीनि सर्वना ह्यादीनि वेदितव्यानि । ( मल०) ॥२६२॥ ता चंद विमाणेणं किंसंठिते पं० १, ता अडकविहगसंठाणसंठिते सबफालियामए अध्भुग्गय मूसित पहसिते विविधमणि रयणभत्तिचित्ते जाव पडिरूवे एवं सुरविमाणे गहविमाणे णक्खसविमाणे ताराविमाणे । ता चंदविमाणे णं केवतियं आयाम विक्खंभेणं केवतियं परिवखेवेणं केवतियं बाहल्लेणं मं०१, ता छप्पण्णं एगट्टिभागे जोयणस्स आयाममिक्खंभेणं तं तिगुणं सविसेसं परिरयेणं अट्ठावीसं एगद्विभागे जोषणस्स बाइलेणं पण्णत्ते, ता सूरविमाणे णं केवतियं आयामविस्तंभेणं पुच्छा, ता अडपालीसं एगद्विभागे जोयणस्स आयाम विक्खंभेणं तं तिगुणं सविसेसं परिरएणं चडवीसं एगट्टिभागे जोयणस्स बाहल्लेणं पं०, ता णक्खत्तविमाणे णं केव तियं पुच्छा, ता कोर्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं अद्धकोर्स बाहल्लेणं पं०, ता ताराविमाणे णं केवलियं पुच्छा, ता अद्धको आयामविक्वं भेणं तं तिगुणं सविसेसं परिरएणं पंचधणुसयाई बाहलेणं पं० ॥ ता चंदविमाणं णं कति देवसाहस्सीओ परिवर्हतिः, सोलस देवसाहस्सीओ परिवर्हति सं०-पुरच्छिमेणं सीहरूवधारणं चत्तारि देवसाहस्सीओ परिवति, दाहिणे णं गयरूवधारणं बसारि देवसाहसीओ परिवति, पञ्चत्थिमेणं समरूपधारीणं चत्तारि देवसाहसीओ परिवहंति, उत्तरेणं तुरगख्वधारणं चत्तारि देवसाहसीओ परिवहंति एवं सूरविमापि, ता गहविमाणे णं कति साहसीओ परिच For Pale Onl ~531~ २८ प्राभृते चन्द्रादे:संस्थानमायामादिवाहि | नश्च सू९४ अल्पेतरगतिष्ठद्धी सू ९५ ॥२६२॥
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy