SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१८], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [८९-९३] + गाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [८९-९३] गाथा अपचीसमाई चंद्र' इति एगे पुण एवमाईसु ता तेवीसं जोयणसहस्माई सूरे उहं उच्च तेषी अबचावीचमाई पद पापा एवमासु २३ 'चञ्चीम सूरे अपंचवीसमाई चंदे' इति एगे पुण एवमासु चरबीस जोयणसहस्सा सो बाहुं उच्चचेण अद्धपंचवीसमाई चंदे एगे एवमासु २४, पञ्चविंशतितमप्रतिपत्तिसूत्रं तु साक्षादर्शयति-'एगे पुण एव-| माहंसु-ता पणचीसमित्यादि, एतानि च सूत्राणि सुगमत्वात् स्वयं भावनीयानि, तदेवमुक्ताः परमतिपतयः सम्पति स्वमत भगवानुपदर्शयति-'वयं पुणा एवं वदामो' इत्यादि, वयं पुनरुत्पन्नकेवलवेदसः एवं-वक्ष्यमाणेन प्रकारेण वदा- मखमेव प्रकारमाह-ता इमीसे' इत्यादि, ता इति पूर्ववत् , अस्या रसप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभा-1 गादूर्य सन योजनशतानि नवतानि-नवत्यधिकानि उत्प्लुत्य गत्वा अत्रान्तरे अधस्तनं ताराविमान चारं पाति-मण्डलगल्या परिचमणं प्रतिपद्यते, तथा अस्या एव रक्षप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्वमष्टौ प्रोजनशतान्युप्लुत्यात्रान्तरे सूर्यविमानं चार चरति, तथा अस्या एव रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्व परिपूर्णानि IN नव योजनशतान्युत्प्लुत्यानान्तरे सर्वोपरितनं ताराविमानं चारं चरति । अधस्तनाचाराविमानादूर्व दश योजनान्युप्लुत्यात्रान्तरे सूर्यविमानं चार चरति, तत एवाधस्तनातू ताराविमानान्नवति योजनान्यूर्ध्वमुत्प्लुत्यानान्तरे चन्द्रविमानं | चार चरति, तत एव सर्वाधस्तनात् ताराविमानाद्दशोत्तरं योजनशतमूर्ध्वमुत्प्लुत्यात्रान्तरे सर्वोपरितनं वाराविमानं चारं| चरति, 'ता सूरविमाणाओं इत्यादि, ता इति पूर्ववत् सूर्यविमानादूर्वमशीति योजनान्युत्प्लुल्यावान्तरे चन्द्रविमानं चारं परति, तस्मादेव सूर्यविमानादूर्य योजनशतमुत्प्लुयात्रान्तरे सर्वोपरितनं तारारूपं ज्योतिश्चकं चार चरति, 'ता दीप अनुक्रम [१२१ -१२६] For P OW ~528~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy