SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [८९-९३] गाथा दीप अनुक्रम [१२१ -१२६] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं + वृत्तिः) प्राभृतप्राभृत [-] मूलं [८९-९३] + गाथा आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः प्राभृत [१८], मुनि दीपरत्नसागरेण संकलित Education Internationa उ जोगणसए उहु उप्पतित्ता हेहिले ताराविमाणे चारं चरति अट्ठजोयणसते उहूं उत्पतित्ता सुरविमाणे चारं चरति अट्ठअसीए जोयणसए उ उपइसा चंदविमाणे चारं चरति णव जोयणसताई उहं उप्पतिता उचरिं ताराविमाणे चारं चरति हेहिलातो ताराविमाणातो दसजोयणाई उहुं उप्पतित्ता सूरविमाणा चारं चरंति नउति जोयणाई उ उप्पतित्ता चंदविमाणा चारं चरंति दमोत्तरं जोयणसतं उहुं उप्पतित्ता उबरिले तारारूवे चारं चरति, सूरविमाणातो असीर्ति जोयणाई उहूं उप्पतित्ता चंदद्विमाणे चारं चरति जोयणसतं उहूं उच्पतित्ता उवरिल्ले तारारूवे चारं चरति, ता चंदविमाणातो णं वीसं जोषणाई उहूं उप्पतित्ता उबरिल्लते ताराख्वे चारं चरति, एवामेव सपुवावरेणं दसुत्तरजोयणसतं बाहले तिरियमसंखेने जोतिसबिसए जोतिसं चारं परति आहितेति षदेखा । (सूत्रं ८९ ) ता अस्थि णं चंदिमसूरियाणं देवाणं हिद्वंपि तारारूवा अणुपितुल्लावि समपि ताराख्वा अपितुल्लावि उम्पिपि ताराख्वा अणुषि तुला वि?, ता अस्थि, ता कहं ते चंदिमसूरियाणं देवाणं हिट्ठपि तारास्वा अणुषि तुल्लावि समपि ताराख्वा अणुपि तुलाबि उपिपि तारारूवा अणुपि तुह्यावि १, ता जहा जहा णं तेसि णं देवाणं तवणिद्यमयभचेराई उस्सिलाई भवति तहा तहा णं तेसिं देषाणं एवं भवति, तं०-अणुते वातुल्लसे वा, ता एवं खलु चंदिमसूरियाणं देवाण हिद्वंपि तारारूवा अणुपि तुलावि तहेब जाब उपिपि ताराख्वा अणुपि तुलावि (सूत्रं ९० ) ता एगमेगस्स णं चंद्स्स देवस्स केवतिया गहा परिवारो पं० केवतिया णक्खत्ता परिवारो पण्णत्तो केवतिया तारा परिवारो पण्णत्तो?, For Penal Use On ~ 524~ wor
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy