________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१५], ------------------ प्राभृतप्राभृत [-], ------------------- मूलं [८६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
22
प्रत
2
%
सूत्राक [८६]
%
दीप
सूर्यप्रज्ञ- वमिति । सम्प्रति चन्द्रादयः प्रत्येकं कति मण्डलानि युगे चरन्तीत्येतन्निरूपणार्थमाह-ता जुगे णमित्यादि, ता इति १५ प्राभृते सिवृत्तिः पूर्ववत् , युगेन कति मण्डलानि चरति ?, भगयानाह–ता अडे'त्यादि, ता इति पूर्ववत् , अष्टौ मण्डल शतानि चतुर- चन्द्रादीना (मन शीत्यधिकानि चरति, चन्द्रः एकेन शतसहस्रेणाटानवत्या शतैः प्रविभक्तस्य मण्डलस्याष्ट्रपश्यधिकसप्तदशशतसमयान महारात्रम
मण्डलयुगग॥२५५॥
भागान एकेन मुहूर्तेन गच्छति, युगे च मुहूत्ताः सर्वसङ्ख्यया चतुःपञ्चाशत्सहस्राणि नव शतानि, ततः सप्तदश दातानि Mअष्टषष्ट्यधिकानि चतुःपञ्चाशता सहस्रैर्नषभिश्च शतैर्गुण्यन्ते जाता नव कोटयः सप्ततिक्षारिषष्टिः सहस्राणि द्वे शते || W१९७०६३२०० ततोऽस्य राशेरेकेन शतसहस्रेणाष्टानवत्या च शतैः १०९८०० मण्डलानयनाथ भागो हियते, लब्धानि अष्टौ ।
शतानि चसुरशीत्यधिकानि मण्डलानामिति, ता जुगेण मित्यादि सूर्यविषयं प्रश्नसूत्र सुगम, भगवानाह-'तानचपण्णरसे'-11 त्यादि, ता इति पूर्ववत् , नव मण्डलशतानि पञ्चदशाधिकानि चरति, तथाहि-यदि द्वाभ्यामहोरात्राभ्यामेकं सूर्य
मण्डलं लभ्यते ततः सकलयुगभाविभिरटादशभिरहोरात्रशतैत्रिंशदधिकैः कति मण्डलानि लभ्यन्ते ।, राशित्रयस्थापना ४ ।१।१८३० । अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातान्यष्टादश शतानि त्रिंशदधिकानि १८५० तेषामायेन| | राशिना द्विकरूपेण भागहरणं लब्धानि नव शतानि पञ्चदशोत्तराणि ९१५ । 'ता जुगेण'मित्यादि नक्षत्रविषयं प्रश्नसूत्र || सुगम, भगवानाह-'ता अट्ठारसे त्यादि, अष्टादश द्विभागमण्डलशतानि-अर्द्धमण्डलशतानि पश्चत्रिंशानि-पश्चत्रिंश-।
॥२५५॥ दधिकानि चरति, तथाहि-नक्षत्रमेकेन शतसहस्रेणाष्टानवत्या च शतैः प्रविभक्तस्य मण्डलस्य सत्कान् पश्चत्रिंशदधि-II काष्टादशशतसश्यान भागान् एकेन मुहून गच्छति, युगे च मुहूर्ताः सर्वसङ्ख्यया चतुःपञ्चाशत्सहस्राणि नव शतानि,
%
अनुक्रम [११८]
~517~