________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१५], ------------------- प्राभृतप्राभृत [-], ------------------- मूलं [८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [८५]]
दीप
सूर्यम- हस्राणि सप्त शतानि चत्वारिंशदधिकानि लम्यन्ते तत एकेनाभिवद्धितमासेन किं लभामहे 1, राशिनयस्थापना ८९२८ ।। १५ प्राभूते तिवृत्तिः | १४२७४०।। अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिदृष्यते जातः स तावानेव तस्यायेन राशिना ८९२८ नक्षत्रादि(मळ०) भागो हियते लब्धानि पञ्चदश मण्डलानि १५ शेषमुद्धरन्ति अष्टाशीतिः शतानि विंशत्यधिकानि ८८२० ततश्छेद्य- मा
च्छेदकराश्योः पशिताऽपवर्त्तना जात उपरितनो राशिः द्वे शते पञ्चचत्वारिंशदधिके २४५ अधस्तनो द्वे शते अष्टाच॥२५३|| त्वारिंशदधिके २४८ आगतं पोड मण्डलं विभिभागैन्यूँनं द्वाभ्यामष्टाचत्वारिंशदधिकाभ्यां शताभ्यां प्रविभक्तं २४८ ।।
सू ८५ 'ता अभिवहिएण'मित्यादि नक्षत्रविषयं प्रश्नसूत्र सुगम, भगवानाह-'ता सोलसे'त्यादि, पोडश मण्डलानि सप्तच-14 Xत्वारिंशता भागैरधिकानि चतुवाभिः शतैरष्टाशीत्यधिकर्मण्डलं छित्त्या, तथाहि-यदि पट्पनाशदधिकशतसङ्ग्य युगभा-15
विभिरभिवतिमानवाशीतिशारष्टाविंशत्यधिक क्षत्रमण्डलानामेकं लक्ष त्रिचत्वारिंशत् सहस्राणि शतमेकं त्रिंशद-15 आधिकं लभ्यते ततः एकेनाभिवद्धितमासेन किं लभामहे 1, राशित्रयस्थापना । ८९२८ । १४३१३० । १ । अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना ८९२८ भागो झियते लब्धानि षोडश मण्डलानि शेषमुद्धरति द्वे शते यशोत्यधिक २८२ ततश्छेद्यच्छेदकराश्योः पदेनापवर्तना जाता उपरि सप्तचत्वारिंशत् |४७ अधस्तु चतुर्दश शतान्यष्टाशीत्यधिकानि १४८८ आगताः सप्तचत्वारिंशत् अष्टाशीत्यधिकचतुर्दशशतभागाः । सम्प- ॥२५॥ प्रत्येकैकेनाहोरात्रेण चन्द्रादयः प्रत्येकं कति मण्डलानि चरन्तीत्येतन्निरूपणार्थमाह
ता एगमेगेणं अहोरतेणं चंदे कति मंडलाई चरति ?, ता एगं अद्धमंडलं चरति एकतीसाए भागेहिं ऊणं!
अनुक्रम [११७]
Forum
~513~