SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१५], ------------------ प्राभृतप्राभृत [-], ------------------- मूलं [८४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्राक [८४] दीप IM सूर्यप्रज्ञ- समपन्नो भवति तदा स ग्रहः पौरस्त्याद् भागातु-पूर्वेण भागेन प्रथमतश्चन्द्रमसं समासादयति समासाद्य च यथास- १३ मामृते प्तिवृत्तिःम्भवं योगं युनक्ति, यथासम्भवं योग युक्त्वा पर्यन्तसमये यथासम्भवं योगमनुपरिवर्तयति, यथासम्भवमन्यस्य ग्रहस्य चन्द्रादीनां ( म लायोग समर्पयितुमारभते इति भावः, योगमनुवर्त्य च खेन सह योग विप्रजहाति, किंबहुना !, विगतयोगी चापि भवति। गांततारतअधुना सूर्येण सह नक्षत्रस्य योगचिन्तां करोति-'ता जया णमित्यादि, ता इति प्राग्यत् , यदा सूर्य गतिसमापन्नम-11 मंसू ८४ ॥२४९॥ पक्ष्याभिजिन्नक्षत्रं गतिसमापन भवति तदा तदभिजिन्नक्षत्रं प्रथमतः पौरस्त्याद् भागात सूर्य समासादयति समासाद्य । चतुरः परिपूर्णान् अहोरात्रान् पञ्चमस्य चाहोरात्रस्य घडू मुहान यावत् सूर्येण सह योगं युनक्ति, एवंप्रमाणं च कालं यावत् I योगं युक्त्या पर्यन्तसमये योगमनुपरिवर्तयति, श्रवणनक्षत्रस्य योगं समर्पयितुमारभते इति भावः, अनुपरिवर्त्य च ॥ स्वेन सह योग विजहाति विप्रजहाति, किंबहुना ?, विगतयोगी चापि भवति, 'एव'मित्यादि, एवमुक्तेन प्रकारेण पश्चदशमुहूर्तानां शतभिषमभृतीनां षट् अहोरात्राः सप्तमस्य अहोरात्रस्य एकविंशतिर्मुहर्ताः त्रिंशन्मुहानां श्रवणादीनां त्रयोदश अहोरात्राश्चतुर्दशस्य अहोरात्रस्य द्वादश मुहूत्तोः पञ्चचत्वारिंशन्मुहूर्तानामुत्तरभद्रपदादीनां विंशतिरहोरात्रा एकविंशतितमस्य चाहोरात्ररय त्रयो मुहर्ताः क्रमेण सर्वे तावद् भणितच्याः यावदुत्तरापाढानक्षत्र, तत्रोत्तराषाढानक्षत्रगतमभिलापं साक्षादर्शयति-ता जया णमित्यादि, सुगर्म, एतदनुसारेण शेषा अप्यालापाः स्वयं वक्तव्या, सुगमत्वानु २४९॥ नोपदपर्यन्ते । सम्पति सूर्येण सह ग्रहस्य योगचिन्तां करोति-'ता जया ण'मित्यादि सुगर्म । अधुना चन्द्रादयो नक्ष-II वण मासेन कति मण्डलानि चरन्तीत्येतन्निरूपयितुकाम आह अनुक्रम [११६] ~ 505~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy