SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ आगम (१७) ཡྻ सूत्रांक [८२] अनुक्रम [११४] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृत [१४], प्राभृतप्राभृत [-] मूलं [८२ ] मुनि दीपरत्नसागरेण संकलित... ..आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीत वृत्तिः तदेवमुक्तं त्रयोदशं प्राभृतं सम्प्रति चतुर्दशं वक्तव्यं, तस्य चायमर्थाधिकारो यथा- 'कदा ज्योत्स्ना प्रभूता भवती 'ति ततस्तद्विषयं प्रश्नसूत्रमाह ताकता ने दोसिणा बहू आहितेति वदेखा ?, ता दोसिणापक्खे णं दोसिणा वह आहितेति वदेजा, ता कहं ते दोसिणापत्रखे दोसिणा यह आहितेति वदेजा ?, ता अंधकारपक्खओ णं दोसिणा बहू आहियाति वदेजा, ता कहं ते अंधकारपक्खानो दोसिणापक्खे दोसिणा बहू आहिताति वदेखा ?, ता अंधकार| पक्खातो णं दोसिणापक्खं अयमाणे चंदे चसारि बाबाले मुत्तसते छसालीसं च बावद्विभागे मुहुत्तस्स जाई चंदे विरजति, तं०-पढमाए पढमं भागं विदियाए विदियं भागं जाव पण्णरसीए पण्णरसं भागे, एवं खलु अंधकारपक्खतो दोसिणापक्खे दोसिणा यह आहितातिवदेजा, ता केवतिया णं दोसिणापक्खे दोसिणा बहू आहिताति वदेजा ?, ता परित्ता असंखेला भागा। ता कता ते अंधकारे यह आहितेति वदेखा ?, ता अंधयारपवस्त्रे णं बहू अंधकारे आहिताति वदेजा, ता कहं ते अंधकारपक्खे अंधकारे बहू आहिताति वदेखा ?, ता दोसिणापक्खातो अंधकारपक्खे अंधकारे यह आहितेति वदेखा, ता कह ते दोसिणापक्खातो अंधकारपक्वे अंधकारे बहू आहिताति वदेज्जा ?, ता दोसिणापक्खातो णं अंधकारपक्वं अयमाणे चंदे चत्तारि बाताले मुहुससते बापालीसं च बावद्विभागे मुहुत्तस्स जाई चंदे रजति, सं०-पढमाए पढमं भागं विदियाए विदियं भागं जाव पण्णरसीए पण्णरसमं भागं, एवं खलु दोसिणापक्खातो अंधकारपक्खे अंधकारे बहू For Para Lise Only अथ चतुर्द्दशं प्राभृतं आरभ्यते ~ 494 ~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy