SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [२], -------------------- मूलं [१२-१३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: ॐER प्रत सूत्रांक [१२-१३] दीप अनुक्रम मुहुत्ता राई भवति, जहाए दुवालसमुहुत्ते दिवसे भवइ, एसई पढमे छम्मासे एस गं पढमस्स छम्मासस्स फरसाणे, से पविसमाणे सूरिए दोच्च छम्मासमयमाणे पढमंसि अहोरत्तंसि दाहिणाए अंतराए भागाए तस्साइपएसाए चाहिराणतर उत्तरं अद्धमंडलसंठिइमुवसंकमित्ता चार चरति, ता जया णं सूरिए बाहिराणतरं उत्तरं अद्धमंडलसंठिइमुवसंक मित्ता चार चरति तया णं अट्ठारसमुहुत्ता राई भवइ दोहि य एगहिभागमुहुत्तेहि ऊणा दुवालसमुहुत्ते दिवसे भवइ लूचन(दो)हिं एगहिभागमुहुत्तेहिं अहिए, एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ तयाणतरं तंसि तसि देससि तं ते अद्धमंडलसंठिई संकममाणे दाहिणाए अंतराए भागाए तस्सादिपएसाए सबभंतरं उत्तरं अहमंडलसंठिइमुवसंक| मित्ता चार चरइ, ता जया णं सूरिए सबभंतरं उत्तरं अद्धमंडलसंठिई उवसंकमित्ता चार चरह तथा णं उत्तमकट्ठपत्ते | |उकोसिए अहारसमहत्ते दिवसे भवति, जहनिया वालसमहत्ता राई भवतित्ति, एस णं दुचे छम्मासे इत्यादि प्राग्वत् ॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां प्रथम-प्राभृतस्य प्राभृतप्राभृतं २ समाप्त तदेवमुक्तं द्वितीयं प्राभृतप्राभृत, सम्पति तृतीयमभिधातव्यं, तत्र चार्थाधिकारश्चीर्णप्रतिचरणं, ततस्तद्विषयं प्रश्नसूबमाह ता के ते चित्रं पद्धिचरति आहितेति वदेजा, तत्थ खलु श्मे दुवे सूरिया पं०, तं०-भारहे चेव सूरिए एरवए चेव सूरिए, ता एते ण दुवे सूरिए पत्तेयं रतीसाए २ मुहत्तेहिं एगमेगं अद्धमंडलं चरति, सहीए २ मुहुत्तेहिं एगमेगं मंडलं संघातंति, ता णिक्खममाणे खलु एते दुखे सूरिया णो अण्णमण्णस्स चिण्ण पडिचरति, पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पटिचरंति, तं सतमेगं चोतालं,तत्थ के हेऊ S [२६-२७] अत्र प्रथमे प्राभूते प्राभृतप्राभृतं- २ परिसमाप्तं अथ प्रथमे प्राभृते प्राभृतप्राभृतं- ३ आरभ्यते ~ 48~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy