SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [१३], -------------------- प्राभूतप्राभृत [-], --------- ------ मूलं [८१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [८१] दीप अनुक्रम [११३] उच्यते, त्रैराशिकवलात्, तथाहि-यदि चतुविशत्यधिकेन तेन सप्तदश शतानि अष्टपश्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पणा किं लभामहे १, राशित्रयस्थापना १२४ । १७६८ ॥ १। अत्रान्त्येन राशिना मध्यराशिगुण्यते जातः स ताबानेव तत आधेन चतुर्विंशत्यधिकशतरूपेण राशिना भागहरणं ठेवच्छेदकराश्योश्चतुष्केनापवर्तना लब्धानि चतु-14 Pाईश मण्डलानि अष्टी च एकत्रिंशद् भागाः, एतस्मानक्षत्रार्द्धमासगम्यं क्षेत्रं त्रयोदश मण्डलानि एकस्य च मण्डलस्य प्रयो-11 ४ दश सप्तपष्टिभागा इत्येवंप्रमाणं शोध्यते, तत्र चतुर्दशभ्यस्त्रयोदश मण्डलानि शुद्धानि एकमवशिष्ट सम्प्रत्यष्टभ्य एकत्रिं भागेभ्यखयोदश सप्तपष्टिभागाः शोध्याः, तत्र सप्तपष्टिरष्टभिगुणिता जातानि पञ्च शतानि पत्रिंशदधिकानि ५३६।। एकत्रिंशता त्रयोदश गुणिता जातानि चत्वारि शतानि व्युत्तराणि ४०३ एतानि पञ्चभ्यः शतेभ्यः पत्रिंशदधिकेभ्यः । शोध्यन्ते स्थितं शेपं त्रयस्त्रिंशदधिक शतं १३३ तत एतत् सप्तषष्टिभागानयनार्थ सप्तषष्पा गुण्यते जातानि नबाशीतिः । शतान्येकादशाधिकानि ८९११ छेदराशिमौल एकत्रिंशत् सा सप्तपश्या गुण्यते जाते वे सहस्रे सप्तसप्तत्यधिके २०७७ जाताभ्यां भागो हियते लब्धाश्चत्वारः सप्तषष्टिभागाः शेषाणि तिष्ठन्ति पट् शतानि व्युत्तराणि ६०३ ततश्छेद्यच्छेदकराश्योः सप्तपश्याऽपवर्तना जाता उपरि नव अधस्तादेकत्रिंशत् लब्धा एकस्य च सप्तपष्टिभागस्य नव एकत्रिंशच्छेदकृता भागा: उक्कं च-"एगं च मंडल मंडलस्स सत्तद्विभाग चत्तारि । नब चेव चुणियातो इगतीसकरण छेएण ॥१॥" इह भावनांना कुर्वता मण्डलं मण्डलमिति यदुक्तं तत्सामान्यतो ग्रन्थान्तरे या प्रसिद्धा भावना तदुपरोधादवसेयं, परमार्थतः पुनरर्ब-12 मण्डलमवसातव्यं, ततो न कश्चित् सूत्रभावनिकयोविरोधः, तदेवमेकचन्द्रायणवक्तव्यतोक्का, सम्पति द्वितीयचन्द्राय-14 ~ 488~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy