SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१३], ------------------- प्राभृतप्राभृत [-], --------------------- मूलं [७९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: * प्रत सूत्रांक * [७९] दीप भवति देशतो विरक्तश्चेति भावः, मुहूर्तसङ्ख्या भावना च प्राग्वत्कर्त्तव्या, शुक्लपक्षवक्तव्यतोपसंहारमाह-इयण्ण'मित्यादि। | इयमनन्तरोदिता पञ्चदशी तिथिः पौर्णमासीनामा अत्र च युगे णमिति पूर्ववत् द्वितीय पर्व पौर्णमासी । अथैवरूपा युगे |कियत्यो अमावास्याः कियन्त्यश्च पौर्णमास्य इति तद्गतां सर्वसमामाह| तस्थ खलु इमाओ यावदि पुषिणमासिणीओ पावढि अमावासाओ पण्णताओ, वावडिं एते कसिणारागा पावढि एते कसिणा विरागा, एते चउच्चीसे पवसते पते चाबीसे कसिणरागविरागसते, जावतियाणं पंचण्ठं संवकछराणं समया एगेणं चञ्चीसेणं समयसतेणूणका एबतिया परित्ता असंखेजा देसरागविरागसता भवंतीतिमक्खाता, अमावासातो पुषिणमासिणी चत्तारि वाताले मुहत्तसते छत्तालीसं वावविभागे मुहूत्तस्स आहिति वदेजा, ता पुण्णिमासिणीतो णं अमावासा पत्तारि वायाले मुहप्ससते छत्तालीसं यावद्विभागे ममुहुत्तस्स आहितेति वदेजा, ता अमावासातोणं अमावासा अट्टपंचासीते महत्तसते तीसं च बावहिभागे। मुहूसस्स आहितेति बढेजा, ता पुषिणमासिणीतो गं पुषिणमासिणी अट्टपंचासीते मुहुत्तसेत तीसं बावहि|भागे मुहत्तस्स आहितेति वदेज्जा, एस णं एवतिए चंदे मासे एस णं एवतिए सगले जुगे ॥ (सूत्रं ८०) । | 'तत्थ खलु'इत्यादि, तत्र युगे खल्विमा:-एवंस्वरूपा द्वाषष्टिः पौर्णमास्यो द्वाषष्टिश्चामावास्याः प्रज्ञप्ताः, तथा युगे। ४चन्द्रमस एते-अनन्तरोदित स्वरूपाः कृत्वाः परिपूर्णा रागा द्वापष्टिरमावास्यानां युगे द्वाषष्टिसक्याप्रमाणत्वात् तास्वेव च चन्द्रमसः परिपूर्णरागसम्भवात्, एते-अनन्तरोदितस्वरूपा युगे चन्द्रमसः कृत्स्ना विरागा:-सस्मिना रागाभावा द्वापष्टिः अनुक्रम [१११] % % % ~ 478~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy