SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [९] दीप अनुक्रम [१११] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृत [१३], प्राभृतप्राभृत [-], मूलं [७९] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः जातानि नव शतानि षष्ट्यधिकानि ९६०, तेषां द्वापट्या भागो हियते, लब्धाः पञ्चदश मुहूर्त्ताः १५, ते मुहर्त्तराशी प्रक्षिप्यन्ते, जातानि मुहूर्त्तानामष्टौ शतानि पञ्चाशीत्यधिकानि ८८५, शेषाश्चोद्धरन्ति त्रिंशत् द्वाषष्टिभागा मुहूर्त्तस्य, एतदेव प्रतिविशेषावबोधार्थं वैविक्त्येन स्पष्टयति- 'ता दोसिणाओं' इत्यादि, ता इति पूर्वयत्, ज्योत्स्नाप्रधानः पक्षो ज्योत्स्नापक्ष: शुक्लपक्ष इत्यर्थः तस्मात् अन्धकारपक्षमयमानो - गच्छन् चन्द्रः चत्वारि मुहर्त्तशतानि द्विचत्वारिंशानि -द्विचत्वारिंशदधिकानि पचत्वारिंशतं च द्वापष्टिभागान् मुहूर्त्तस्य यावदपवृद्धिं गच्छतीति वाक्यशेषः, यानि यथोक्तसङ्ख्याकानि मुहूर्त्तशतानि यावच्चन्द्रो राहुविमानप्रभया रज्यते, कथं रज्यते । इति तमेव रागप्रकारं तद्यथेत्यादिना प्रकटयति, प्रथ मायां प्रतिपलक्षणायां तिथी परिसमामुवत्यां प्रथमं परिपूर्ण पञ्चदशं भागं यावद्दण्यते द्वितीयायां परिसमाप्नुवत्यां तिथौ परिपूर्ण द्वितीयं पञ्चदशं भागं यावत् एवं यावत्पञ्चदश्यां तिथौ परिसमामुवत्यां परिपूर्ण पञ्चदशं भागं यावद्रज्यते, तस्याश्च पञ्चदश्यास्तिथेश्वरमसमये चन्द्रः सर्वात्मना राहुविमानप्रभया रक्तो भवति, तिरोहितो भवतीति तात्पर्यार्थः, यस्तु षोडशो भागो द्वापष्टिभागद्वयात्मकोऽनावृतस्तिष्ठति स स्तोकस्वादस्यत्वाच्च न गण्यते, 'अबसेसे' इत्यादि, तं च पञ्चदश्यास्तिथेश्वरमसमयं मुक्त्वा अन्धकारपक्षप्रथमसमयादारभ्य शेषेषु सर्वेष्वपि समयेषु चन्द्रो रक्तो भवति विरक्तश्च, कियानंशस्तस्य राहुणा आवृतो भवति कियांश्चानावृत इति भावः, अन्धकारपक्षवक्तव्यतोपसंहारमाह-'इयण्ण' मित्यादि, | इयमन्धकारपक्षे पञ्चदशी तिथिः णमिति वाक्यालङ्कारे जमावास्या - अमावास्या नाम्नी अत्र युगे प्रथमं पर्व अमावास्या, इह मुख्यवृत्त्या पर्वशब्दस्याभिधेयममावास्या पौर्णमासी च, उपचारात् पक्षे पर्वशब्दस्य प्रवृत्तिस्तत उक्तम्- "एल्थ णं For Par Use Only ~476~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy