________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [१२], -------------------- प्राभूतप्राभृत [-], --------- ------ मूलं [७७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[७७]
दीप
सूर्यप्रज्ञ-12 अष्टौ शतान्येकसप्तत्यधिकानि ८७१, तेषां सप्तषष्ट्या भागो हियते, इह कानिचिन्नक्षत्राणि अर्द्धक्षेत्राणि तानि च सार्द्धन-1| १२ प्राभूते निवृत्तिः यस्त्रिंशत्सप्तपष्टिभागप्रमाणानि कानिचित्समक्षेत्राणि तानि परिपूर्णसप्तषष्टिभागप्रमाणानि कानिचिच्च न्यर्द्धक्षेत्राणि हेमन्त्य (मल तान्यर्द्धभागाधिकशतसबसप्तपष्टिभागप्रमाणानि, गात्रं स्वधिकृत्य सप्तषट्या शुभयन्तीति सप्तपछया भागहरणं, लब्धास्त्र- आवृत्तयः ॥२३२॥
योदश, राशिश्चोपरितनो निलेपतः शुद्धः, तैश्च त्रयोदशभिरश्लेषादीनि उत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि, तत सू ७७ आगतमभिजितो नक्षत्रस्य प्रथमसमये चन्द्र उत्तरायणं करोति, एवं सर्वाण्यपि चन्द्रस्योत्तरायणानि बेदितव्यानि, उक्तं । |च-"पन्नरसे उ मुहुत्ते जोइत्ता उत्तरा असाढाओ। एकं च अहोरत्तं पविसइ अभितरे चंदो ॥१॥" अधुना पुष्ये । प्रदक्षिणा आवृत्तयो भाब्यन्ते, यदि चतुस्त्रिंशदधिकेनायनशतेन सप्तपष्टिश्चन्द्रस्य पर्याया लभ्यन्ते तत एकेनायनेन किं
लभामहे १, राशित्रयस्थापना-१३५ । ६७।१ । अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेः सप्तपष्टिरूपस्य गुणनं | जाताः सप्तपष्टिरेव तस्याश्चतुस्त्रिंशदधिकेन शतेन भागहरणं लब्धमेकमर्द्ध पर्यायस्य, तच्च सप्तपष्टिभागरूपाणि नव शतानि । पञ्चदशोत्तराणि ९१५, तत एकविंशतिरभिजितः सम्बन्धिनः सप्तपष्टिभागाः शोभ्यन्ते, स्थितानि पश्चादष्टौ शतानि | | चतुर्नवत्यधिकानि ८९४, तेषां सप्तपण्या भागो हियते, लब्धाखयोदश, तेश्च त्रयोदशभिः पुनर्वस्वन्तानि नक्षत्राणि शुद्धानि, शेषा तिष्ठति त्रयोविंशतिः, एते च किल सप्तपष्टिभागा अहोरात्रस्य ततो मुहूर्तभागकरणार्थ त्रिंशता गुण्यन्ते, २३२॥ जातानि षट् शतानि नवत्यधिकानि ६९०, तेषां सप्तपणा भागे हते लब्धा दश मुहूर्चाः, शेषास्तिष्ठन्ति विंशतिः सप्तप[टिभागाः, तत इदमागतं-पुनर्वसुनक्षत्रे सर्वात्ममा भुक्ते पुष्यस्य च दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य विंशती सप्तपष्टि
मरट
%
अनुक्रम [१०९]
8
~ 471~