SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१२], ------------------ प्राभृतप्राभृत [-], ------------------- मूलं [७६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [७६] दीप सूर्यप्रज्ञ- विषये सूर्यनक्षत्रयोगविषये च पञ्चापि वार्षिकीरावृत्तीः प्रतिपाद्य सम्प्रति हेमन्तीः प्रतिपिपादयिषुस्तद्गतमधमावृत्ति-१२माभूते प्ठिवृत्तिः विषयं प्रश्नसूत्रमाह हमन्त्य आवृत्तयः II ता एएसि णं पंचण्हं संबच्छराणं पदमं हेमंत आउहि चंदे केणं णक्खत्तेणं जोएति ?, ता हत्थेणं, हत्थII सू७७ ॥२२॥ सणं पंच मुहत्ता पण्णासं च पावद्विभागा मुहत्तस्स पावहिभागं च सत्तद्विधा छेत्ता सहि चुणिया भागा बसेसा, तं समयं च णं सूरे केणं णवत्तेणं जोएति ?, उत्तराहिं आसाढाहिं, उत्सराणं आसाढाणं चरिम-14 समए, ता एएसि णं पंचण्हं संवच्छराणं दोषं हेमंतिं आउदि चंदे केणं णवत्तणं जोएति !, ता सतभिसपाहि, सतभिसयाणं दुन्नि मुहुत्ता अट्ठावीसं च बाबविभागा मुहत्तस्स चावविभागं च सत्तद्विधा छेत्ता उत्तालीसं चुणिया भागा सेसा, तं समयं च णं सूरे केणं णवत्तेणं जोएति !, ता उत्तराहिं आसादाहिं. उत्तराणं आसाहाणं चरिमसमए, तेसि णं पंचण्हं संवच्छराणं तच्चं हेमति आउहि चंदे केणं णक्वत्तेणं | जोएति !, ता पूसेणं, पूसस्स एकूणवीसं मुहत्ता तेतालीस च बावद्विभागा मुहत्तस्स यावहिभागं च सत्त-14 विधा छेत्ता तेत्तीसं चुपिणया भागा सेसा, तं समयं च णं सूरे केणं णक्वत्तेणं जोएति, ता उत्सराहि आसादाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एतेसि णं पंचण्डं संवच्छराणं चस्थि हेमति आउहि चंदे | ॥२२८॥ ४किणं णक्खत्तेणं जोएति !, ता मूलेणं, मूलस्स छ मुहुत्ता अट्ठावन्नं च बावद्विभागा मुहत्तस्स घावहिभाग ४ च सत्तद्विधा छेत्ता वीसं चुपिणया भागा सेसा, तं समयं च णं सूरे केणं णक्खरोणं जोएति , ता उत्त-13 अनुक्रम [१०८] REauratantnimation ~ 463~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy