SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [ ७६ ] दीप अनुक्रम [१०८] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृत [१२], प्राभृतप्राभृत [-], मूलं [ ७६ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः Educator विंशत्या द्वापष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्पच्या सप्तषष्टिभागैरभिजिदादीन्युत्तरफाल्गुनी पर्यन्तानि नक्षत्राणि शु द्धानि स्थितं पश्चात्पचोत्तरं मुहर्त्तशतं मुहूर्त्तगतानां च द्वाषष्टिभागानामेकोनसप्ततिरेकस्य च द्वापष्टिभागस्य सप्तविंशतिः सप्तषष्टिभागाः, तत्र द्वापष्ट्या द्वाषष्टिभागैरेको मुहत्तों लब्धः स्थिताः पश्चात् सप्त द्वापष्टिभागाः, लब्धश्च मुहत्तों मुहूर्त्तॐ राशी प्रक्षिप्यते, जातं षडुत्तरं मुहूर्त्ततं १०६३, ततः पञ्चसप्तत्या मुहूर्त्तेर्हस्तादीनि स्वातिपर्यन्तानि त्रीणि नक्षत्राणि शुद्धानि, स्थिताः शेषा एकत्रिंशत् मुहूर्त्ताः आगतं विशाखा नक्षत्रस्य त्रयोदशसु मुहर्त्तध्येकस्य च मुहूर्त्तस्य चतु:पञ्चाशति द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु शेषेषु चन्द्रस्तृतीयां श्रावणमास भाविनी| मावृत्तिं प्रवर्त्तयति । सम्प्रति सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं चाह - 'तं समयं च णमित्यादि, सुगमं । अधुना चतुर्थ्यावृत्तिविषये प्रश्नसूत्रमाह- 'ता एएसि णमित्यादि, सुगमं, भगवानाह - 'ता रेवईहिं' इत्यादि, रेवत्या युक्तश्चन्द्रचतुर्थी श्रावणमास भाविनीमावृत्तिं प्रवर्त्तयति, तदानीं च रेवती नक्षत्रस्य पञ्चविंशतिर्मुहूर्त्ता द्वात्रिंशत् द्वापष्टिभागा मुह र्त्तस्य एकं च द्वापष्टिभागं सप्तषष्टिधा छिया तस्य सत्का पविंशतिचूर्णिका भागाः शेषाः तथाहि प्रागुपदर्शितक्रमापेक्षया श्रावणमासभाविनी चतुर्थ्यावृत्तिः सप्तमी ततः सप्तको प्रियते स रूपोनः कार्य इति जातः पङ्कः तेन प्राक्तनो ध्रुवराशिः ५७३ । २६ । ६ । गुण्यते, जातानि चतुस्त्रिंशच्छतानि अष्टात्रिंशदधिकानि ३४३८ मुहूर्तानां, मुहूर्त्तगतानां च द्वापष्टिभागानां द्वे शते पोडशोत्तरे २१६, एकस्य च द्वापष्टि भागस्य पत्रिंशत्सप्तपष्टिभागाः ३६, तत एतेभ्यो द्वात्रिंशता शतैः षट्सप्तत्यधिकर्मुहूर्त्तानां मुहर्त्तगतानां च द्वाषष्टिभागानां पण्णवत्या द्वापष्टिभाग सरकानां च सप्तषष्टिभा For Par Lise Only ~460~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy