SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [ ७६ ] दीप अनुक्रम [१०८] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृत [१२], प्राभृतप्राभृत [-], मूलं [ ७६ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः सूर्यप्रशशिवृत्तिः ( मल० ॥२२४॥ Education International | पञ्चत्रिंशदधिकेभ्यः पात्यन्ते स्थितौ पश्चात् द्वौ मुहत्तौ, ती द्वापष्टिभागीकरणार्थ द्वाषष्ट्या गुण्येते, जातं चतुत्रिंशं शतं द्वाप - ११२ प्राभृते | ष्टिभागानां १२४ तस्मारूने पञ्चाशलक्षणे द्वापष्टिभागराशौ प्रक्षिप्यते जातं चतुःसप्तत्यधिकं शतं द्वापष्टिभागानां १७४ तथा येऽभिजितः सम्बन्धिनः चतुर्विंशतिद्वषष्टिभागाः शोध्याः ते सप्तभिर्गुण्यन्ते जातमष्टषष्यधिकं शतं १६८, तत् चतुःसप्तत्यधिकात् शतात् शोध्यते स्थिताः शेषाः पटू द्वाषष्टिभागाः, ते चूर्णिकाभागकरणार्थे सप्तषष्ट्या गुण्यन्ते गुणयित्वा च ये प्राक्तनाः पष्टिः सप्तपष्टिभागास्ते तत्र प्रक्षिष्यन्ते जातानि चत्वारि शतानि द्वापश्यधिकानि ४६२, ततो येऽभिजितः सम्बन्धिनः पट्पष्टिचूर्णिका भागाः शोध्याः ते सप्तभिर्गुण्यन्ते, जातानि चत्वारि शतानि द्वाषष्ट्यधि कानि ४६२ तान्यनन्तरोदितराशेः शोध्यन्ते, स्थितं पश्चात् शून्यं तत आगतं साकल्येनोत्तराषाढा नक्षत्रे चन्द्रेण भुक्ते सति तदनन्तरस्याभिजितो नक्षत्रस्य प्रथमसमये युगे प्रथमा आवृत्तिः प्रवर्त्तते एतदेव प्रश्ननिर्वचनरीत्या प्रतिपादयति'एएसि णमित्यादि एतेषां अनम्सरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणां मध्ये प्रथम वार्षिक वर्षाकालसम्ब| न्धिनीं श्रावणमास भाविनीमित्यर्थः आवृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति ?-केन नक्षत्रेण सह योगमुपागतः सन् प्रवर्त्तयति है, एवं गौतमेन प्रश्ने कृते भगवानाह - 'ता अभिहणा' इत्यादि, अभिजिता नक्षत्रेण युनक्ति, एतदेव विशेषतः आचष्टे अभिजितो नक्षत्रस्य प्रथमसमये युनक्ति, तदेवं चन्द्रनक्षत्रमवबुध्य सूर्यनक्षत्रविषयं प्रश्नमाह-'तं समयं च ण ेमित्यादि, तस्मिंश्च समये णमिति वाक्यालङ्कारे सूर्यः केन नक्षत्रेण युनक्ति-केन नक्षत्रेण सह योगमुपागतः सन् तां प्रथमाऽऽवृत्तिं प्रवर्त्तयतीति ?, भगवानाह 'ता पूसेण' मित्यादि, ता इति पूर्ववत् पुष्येण युक्तस्तां प्रथमामावृतिं युनक्ति, For Pernal Use Only ~455~ आवृत्तयः सू ७६ ॥ २२४ ॥
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy