SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१२], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७५] + गाथा(१) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [७५] %*962 गाथा ते चेव । नक्खत्तसोहणाणि अपरिजाणसु पुषभणियाणि ॥१॥" अस्या गाथाया व्याख्या-चन्द्रनां चन्द्रनक्षत्रयोगाथै स एव पश्चोत्तरशतत्रयप्रमाणो ध्रुवराशिर्वेदितव्यः, गुणराशयोऽपि-गुणकारराशयोऽपि एकादिका श्युत्तरवृद्धास्त एव | भवन्ति ज्ञातच्या ये पूर्वमुपदिष्टा नक्षत्रशोधनान्यपि च परिजानीहि तान्येव यानि पूर्वभणितानि द्वाचत्वारिंशत्प्रभृतीनि, IC) ततः पूर्वप्रकारेण विवक्षिते चन्द्रत्तौं नियतो नक्षत्रयोग आगच्छति, तत्र प्रथमे चन्द्रतौं कश्चन्द्रनक्षत्रयोग इति जिज्ञासायां | स एव पञ्चोत्तरशतत्रयप्रमाणो ध्रुवराशिर्धियते ३०५ स एकेन गुण्यते एकेन चगुणितः सन् तावानेव भवति ततोऽभिजितो | दाचत्वारिंशत् शुद्धा शेषे तिष्ठते द्वे शते विषयधिकरपरततश्चतुस्त्रिंशेन शतेन श्रवणः शुद्धः स्थितं पश्चादेकोनत्रिंशतं शतं१२९ तस्य विकेनापवर्तना जाता सार्दाश्चतुःषष्टिः सप्तषष्टिभागाः, आगतं धनिष्ठायाः सार्नी चतुःषष्टिं सप्तषष्टिभागानवगाह्य चन्द्रः जप्रथम स्वमूतुं परिसमापयति, द्वितीयचन्द्र जिज्ञासायां स एव चवराशिः पश्चोत्तरशतत्रयप्रमाणनिभिर्गुण्यते जातानि नव शतानि पशदशोत्तराणि ९१५ तत्राभिजितो द्वाचत्वारिंशत् शुद्धा स्थितानि शेषाणि भष्टी दातानि त्रिसप्तत्यधि-11 कानि ८७३ ततश्चतुर्विंशदधिकेन शतेन श्रवणः शुद्धिमुपगतः स्थितानि शेषाणि सप्त शतान्येकोनचत्वारिंशदधिकानि 181७३९ ततोऽपि चतुस्त्रिंशेन शतेन धनिष्ठा शुद्धा जातानि षट् शतानि पश्चोत्तराणि ६०५ ततोऽपि सप्तषश्या शतभिषक् शुद्धा IMIस्थितानि पश्चात्पश्च शताम्यष्टात्रिंशदधिकानि ५३८ एतेभ्योऽपि चतस्त्रिंशेन शतेन पर्वभद्रपदाशद्धा स्थित्तानि चतरधिकानि चत्वारि शतानि ४०४ तेभ्योऽपि द्वाभ्यां शताभ्यामेकोत्तराभ्यामुत्तरभद्रपदा शुद्धा स्थिते शेषे द्वेशते व्युत्तरे २०३ ताभ्यामपि चतुर्विंशेन शतेन रेवती शुद्धा स्थिता पश्चादेकोनसप्ततिः ६९ आगतमश्विनीनक्षत्रस्यैकोनसप्ततिं चतुर्विंशदधिका-1 दीप अनुक्रम [१०६ [اه ؟ - ~ 438~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy