SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ आगम (१७) ཎྞཾཏྟཡྻོཝཱ ཝཱ + ༦ལླཱཡྻ -१०७] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृत [१२], प्राभृतप्राभृत [-] मूलं [ ७५ ] + गाथा (१) मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः सूर्यमज्ञसिवृत्तिः ( मल० ) ॥ २१४॥ सयाभिहयं पंचुतर तिसयसंजुयं विभए । छहिं उदमुत्तरेहिय सएहिं लद्धा उऊ होइ ॥ २ ॥” अनयोर्व्याख्या विवक्षितस्यचन्द्रत्तरानयने कर्त्तव्ये युगादितो यत् पर्व - पर्वसङ्ख्यानमतिसङ्क्रान्तं तत्पश्चदशगुणं नियमात् कर्त्तव्यम्, ततस्तिथिसङ्क्षिसमिति - यास्तिथयः पर्वणामुपरि विवक्षितात् दिनात् प्रागतिक्रान्तास्तास्तत्र सङ्क्षिप्यन्ते ततो द्वापष्टिभाग:- द्वापष्टिभागनिष्पन्नैरवमरात्रैः परिहीनं विधेयम्, तत एवंभूतं सच्चतुस्त्रिंशेन शतेनाभिहतं -गुणितं कर्त्तव्यम्, तदनन्तरं च पञ्चोतरैस्त्रिभिः शतैः संयुक्तं सत् षङ्गिर्दशोत्तरैः शतैर्विभजेत्, विभक्ते सति ये लब्धा अङ्कास्ते ऋतवो विज्ञातव्याः । एष करणगाधाद्वयाक्षरार्थः सम्प्रति करणभावना क्रियते, कोऽपि पृच्छति युगादितः प्रथमे पर्वणि पञ्चम्यां कश्चन्द्रतुर्वर्त्तते इति, तत्रैकमपि पर्व परिपूर्णमत्र नाद्याप्यभूदिति युगादितो दिवसा रूपोना प्रियन्ते, ते च चत्वारस्ततस्ते चतुस्त्रिंशदधिकेन शतेन गुण्यन्ते जातानि पञ्च शतानि षटूत्रिंशदधिकानि ५३६ ततः भूयस्त्रीणि शतानि पश्चोत्तराणि ३०५ प्रक्षिप्यन्ते जातान्यष्टौ शतान्येकचत्वारिंशदधिकानि ८४१ तेषां पङ्गिः शतैर्दशोत्तरैर्भागो हियते लब्धः प्रथम ऋतुः अंशा उद्धरन्ति द्वे शते एकत्रिंशदधिके २३१ तेषां चतुखिंशेन शतेन भागहरणं लब्ध एकः, अंशानां चतुखिंशेन शतेन भागो हियते यलभ्यते ते दिवसा ज्ञातव्याः, शेषास्त्वंशा उद्धरन्ति सप्तनवतिः तेषां द्विकेनापवर्त्तनायां लब्धाः सार्द्धा अष्टाचत्वारिंशत्सप्तषष्टिभागाः आगतं युगादितः पञ्चम्यां प्रथमः प्रावृलक्षणः ऋतुरतिक्रान्तो द्वितीयस्य ऋतोः एको दिवसो गतो द्वितीयस्य च दिवसस्य सार्द्धा अष्टाचत्वारिंशत् सप्तषष्टिभागाः, तथा कोऽपि पृच्छति युगादितो द्वितीये पर्वणि एकादश्यां For Parts Only ~ 435~ १२ प्राभृते चन्द्रयानयनकरणं सू ७५ | ॥ २१४॥ wor
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy