SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ आगम (१७) ཎྞཾཏྟཡྻོཝཱ ཝཱ + ༦ལླཱཡྻ -१०७] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृत [१२], प्राभृतप्राभृत [-] मूलं [ ७५ ] + गाथा (१) मुनि दीपरत्नसागरेण संकलित .........आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि प्रणीत वृत्तिः सूर्यप्रशशिवृति: ( मल० ) ॥२१३॥ Education internat पाढा न शुद्धयति, तत आगतं त्रिंशदधिकं शतं चतुस्त्रिंशदधिकशतभागानां पूर्वाषाढा सत्कमवगा चन्द्रस्त्रिंशत्तमं सूर्य परिसमापयति । सम्प्रति सूर्यनक्षत्रयोगभावना क्रियते, स एव पश्चोत्तरशतत्रयप्रमाणो ध्रुवराशिः प्रथमसूर्यर्त्तजिज्ञासा | यामेकेन गुण्यते 'एकेन च गुणितं तदेव भवतीति जातस्तावानेव ततः पुष्यसत्का अष्टाशीतिः शुद्धा स्थिते शेषे द्वे शते | सप्तदशोत्तरे २१७ ततः सप्तषष्ठ्या अश्लेषा शुद्धा स्थितं शेषं सार्द्ध शतं १५० ततोऽपि चतुखिंशच्छतेन मघा शुद्धा स्थिताः पश्चात् षोडश, आगतं पूर्वफाल्गुनीनक्षत्रस्य षोडश चतुस्त्रिंशदधिकशत भागानवगाह्य सूर्यः प्रथमं स्वमृतुं परिसमापयति, तथा द्वितीयसूर्यसु जिज्ञासायां स ध्रुवराशिः पश्चोत्तरशतत्रयप्रमाणस्त्रिभिर्गुण्यते जातानि नव शतानि पञ्चदशोत्तराणि ९१५ ततोऽष्टाशीत्या पुष्यः शुद्धिमगमत् स्थितानि पश्चादष्टौ शतानि सप्तविंशत्यधिकानि ८२७ तेभ्यः सप्तषष्ट्या अश्लेषा शुद्धा स्थितानि शेषाणि सप्त शतानि षष्यधिकानि ७६० तेभ्यश्चतुस्त्रिंशदधिकेन शतेन मघा शुद्धा स्थितानि शेषाणि पट् | शतानि षविंशत्यधिकानि ६२६ तेभ्यश्चतुस्त्रिंशदधिकेन शतेन पूर्वफाल्गुनी शुद्धा स्थितानि पश्चाच्चत्वारि शतानि द्विनवत्यधिकानि ४९२ ततोऽपि द्वाभ्यां शताभ्यामेकोत्तराभ्यामुत्तरफाल्गुनी शुद्धा स्थिते द्वे शते एकनवत्यधिके २९१ ततोऽपि चतुस्त्रिंशेन शतेन हस्तः शुद्धः स्थितं पश्चात् सप्तपञ्चाशदधिकं शतं १५७ ततोऽपि चतुस्त्रिंशदधिकेन शतेन चित्रा शुद्धा स्थिता शेषास्त्रयोविंशतिः २३, आगतं स्वातंत्रयोविंशतिं सप्तषष्टिभागानवगाह्य सूर्यो द्वितीयं स्वमृतुं परिसमापयति, एवं शेषेष्वपि ऋतुषु भावनीय, त्रिंशत्तमसूर्य सुजिज्ञासायां स एव ध्रुवराशिः, पश्चोत्तरशतत्रयपरिमाण एकोनषष्ट्या गुण्यते जातानि सप्तदश सहस्राणि नव शतानि पञ्चनवत्यधिकानि १७९९५ तत्र चतुर्दशभिः सहस्रैः पह्निः For Penal Use Only ~ 433~ १२ प्राभृते : ऋतुषु चन्द्र सूर्यनक्षत्रयोगः सू ७५ ॥२१३॥
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy