SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१२], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७५] + गाथा(१) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सुत्रांक [७५] गाथा मज्ञ- तेति वदेजा, तत्थ खलु इमे छ ओमरत्ता पं० त०-ततिए पव्वे सत्तमे पञ्चे एक्कारसमे पवे पन्नरसमे पवे एग- १२ माइते प्तिवृत्तिः णवीसतिमे पवे तेवीसतिमे पधे, तत्थ खलु इमे छ अतिरत्ता पं०२०-चउत्थे पथे अट्ठमे पधे वारसमे पवे २२ प्राभृत(मल.) सोलसमे पधे वीसतिमे पवे चाउधीसतिमे पड़े । छच्चेव य अइरत्ता आइचाओहवंति माणाई । छच्चेच ओमरत्ता प्राभृते ॥२०॥ चंदाहि हवंति माणाहिं ॥१॥(सूत्र ७२) ऋतुन्यूना| 'तत्थ खलु'इत्यादि, तत्रास्मिन् मनुष्यलोके प्रतिसूर्यायनं प्रतिचन्द्रायनं च खल्विमे षट् ऋतयः प्रज्ञप्ताः, तद्यथा धिकराय धिकारः हामावृटू वर्षारानः शरत् हेमन्तो वसन्तो ग्रीष्मः, इह लोकेऽन्यथाभिधाना ऋतवः प्रसिद्धास्तद्यथा-प्रावृद्ध शरद् हेमन्तः सू७५ शिशिरो वसन्तो ग्रीष्मति, जिनमते तु यथोक्ताभिधाना एव ऋतवः, तथा चोक्तम्-"पाउस वासारत्तो सरओ हेमंत वसंत गिम्हो य । एए खलु छप्पि उऊ जिणवरदिहा मए सिट्टा ॥१॥" इह ऋतको द्विधा, तद्यथा-सूर्यषिश्चन्द्र-II वश्व, तत्र प्रथमतः सूर्य वक्तव्यता प्रस्तूयते, तत्रैकैकस्य सूर्यत्ततॊः परिमाणं द्वौ सूर्यमासावेकषष्टिरहोरात्रा इत्यर्थः, एकैकस्य सूर्यमासस्य सार्द्धत्रिंशदहोरात्रप्रमाणत्वात् , उक्तं चैतदन्यत्रापि-"वे आइचा मासा एगढी ते भवंतहोरत्ता । एयं उपरिमाणं अवगयमाणा जिणा बिति ॥ १॥" इह पूर्वाचारीप्सितसूर्यनियने करणमुक्त तद्विनेयजनानुग्रहायोपद-12 &ीते-सूरउउस्साणयणे पर्व परससंगुणं नियमा । तहिं सखित संत बावद्वीभागपरिहोणं ॥२॥ दगुणेकही जुयं ॥२०॥ बावीससएण भाइए नियमा । जं लद्धं तस्स पुणो इहि हियसेस उऊ होइ ॥२॥ सेसाणं असाणं वेहि उ भागेहि | तेसिं जं लद्धं । ते दिवसा नायचा होंति पवत्तस्स अयणस्स" ॥१॥ आसां व्याख्या-सूर्यस्य-सूर्यसम्बन्धिन ऋतोरानयने | दीप अनुक्रम [१०६ [اه ؟ - - ~425~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy