SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१२], ------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [७४] दीया समपजवसिया आहितेति वदेला । ता कता णं एते अभिवहिआदिच्चपदुदपाक्सत्ता संवच्छरा समादीया समपञ्जवसिता आहितेति वदेजा , ता सत्तावणं मासा सत्त य अहोरत्ता एकारस य मुहुत्ता तेवीस वावविभागा मुहत्तस्स एते अभिवहिता मासा सदि एते आदिच मासा एगडि एते उडूमासा बावट्ठी एते चंदमासा सत्तट्ठी एते नकखत्तमासा एस गं अद्धा छप्पण्णसत्तखुत्तकडा दुवालसभपिता सत्त सता चोत्ताला एते णं अभिवहिता संवच्छरा, सत्त सता असीता एते णं आदिचा संवच्छरा, सस सता तेणउता एते णं उडूसंवरुछरा, अट्ठसत्ता उलुत्तरा एते णं चंदा संवच्छरा, एकसत्तरी अट्ठसया एए णं नक्षत्ता संव रा, तता णं एते अभिवहितआदिवउद्दचंदनक्खत्ता संबच्छरा समादीया समपजवसिया आहितेति विदेला, ता गयट्ठताए णं चंदे संवच्छरे तिणि चउप्पण्णे राईदियसते वालस य चावविभागे राइंदियस्स IA आहितेति वदेवा, ता अहातशेणं चंदे संवच्छरे तिण्णि घउप्पपणे राईदियसते पंच य मुहुत्ते पण्णासं च यावविभागे मुहुत्तस्स आहितेति वदेजा (सूत्रं ७४) । | 'ता कया णमित्यादि, सुगम, भगवानाह–ता सहिमित्यादि, ता इति पूर्ववत् , एते-एकयुगवर्तिनः षष्टिः सूर्यमासाः एते च एकयुगान्तत्र्तिन एव द्वापष्टिश्चन्द्रमासाः, एतावती अद्धा पटुकृत्वः क्रियते-पहिर्गुण्यते, ततो द्वाददाभिर्भग्यते, द्वादशभिश्च भागे हते त्रिंशदेते सूर्यसंवत्सरा भवन्ति एकत्रिंशदेते चन्द्रसंवत्सराः, तदा एतावति कालेऽतिकान्ते एते आदित्य चन्द्रसंवत्सराः समादयः-समप्रारम्भाः समपर्यवसिताः समपर्यवसाना आख्याता इति वदेत्, समपर्य दीप अनुक्रम [१०५] For P OW ~422~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy