SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [२], -------------------- मूलं [१२-१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूर्यमज्ञप्तिवृत्तिः (मल०) प्रत सूत्रांक [१२-१३] दीप अनुक्रम उत्तरा अद्धमंडलसंठिती आहितातिवदेजा, ता अयं णं जंबुद्दीवे दीवे सबदीवजावपरिक्खेवेणं, ता जताणं माभृते सरिए सबभंतरे उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्टपत्ते उक्कोसए अट्ठारस- २ मा मुटुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति जहा दाहिणा तहा चेष णवरं उत्तरडिओ प्राभूत अम्भितराणतरं दाहिणं खषसंकमह, दाहिणातो अभितरं तचं उत्तर पवसंकमति, एवं खलु एएणं उवाएणं जाव सबबाहिरं दाहिणं उवसंकमति, सवयाहिरं दाहिणं वसंकमति २त्ता दाहिणाओ बाहिराणंतरं उत्तरं उवसंकमति उत्तरातो याहिरं तचं दाहिणं तच्चातो दाहिणातो संकममाणे २ जाव सबभंतरं उवसंकमति, तहेव । एस णं दोचे छम्मासे एसणं दोचस्स छम्मासस्स पज्जवसाणे, एस णं आदिच्चे संवच्छरे, एसणं आदिचस्स संवच्छरस्स पज्जवसाणे गाहाओ। (सूत्रं १३) बीयं पाझुडपाहुडं समत्तं ॥ 'ता कहते'इत्यादि, 'ता'इति क्रमार्थः, पूर्ववद् भावनीया, 'कथं' केन प्रकारेण भगवन् ! ते'तव मते 'अर्द्धमण्डलसं|स्थिति'अर्द्धमण्डलव्यवस्था आख्यातेति वदेत्, पृच्छतश्चायमभिप्रायः-ह एकैका सूर्य एकैकेनाहोरात्रेणकैकस्य मण्डजालस्यामेव भ्रमणेन पूरयति, ततः संशयः कथमेकैकस्य सूर्यस्य प्रत्यहोरानमेकैका मण्डलपरिचमणव्यवस्थेति पृष्ठति, अत्र भगवान् प्रत्युत्तरमाह-ता खलु'इत्यादि, 'ता'इति तत्रार्द्धमण्डलव्यवस्थाविचारे खलु-निश्चितमिमे दे अ मण्डलसंस्थिती मया प्रज्ञसे, तद्यथा-एका दक्षिणा चैव-दक्षिणदिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थिति:-अर्जुमण्डलव्यवस्था म द्वितीया उत्तरा चैव-उत्तरदिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थितिः, एवमुक्केऽपि भूयः पृच्छति-ता कहं ते'इत्यादिदेह । [२६-२७] ॥१७॥ 61 ~ 41~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy