________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१२], --------------------- प्राभृतप्राभृत [-], ------------------- मूलं [७२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक [७२
दीप
अहोरसेणं गणिजमाणे केवइए राइंदियग्गेण आहितेति वदेजा ?, ता तीसं राईदियाई अवद्धभागं च राई-1 दियस्स राइदियग्गेणं आहितेति वदेजा, ता से णं केवतिए मुहत्तग्गेणं आहितेति वदेजा , ता णव पण्ण-| रस मुहुत्तसए मुहत्तग्गेणं आहितेति बदेजा, ता एस णं अद्धा दुवालसखुत्तकडा आदिचे संवच्छरे, ता से णं केवतिए राईदियग्गेणं आहितेति बदेजा, ता तिनि छाबडे राइंदियसए राइंदियग्गेणं आहियत्तिवइज्जा, ता से णं केवतिए मुहत्तग्गेणं आहियत्ति वइज्जा,ता दस मुहत्तस्स सहस्साई णव असीते मुहत्तसते मुहत्तग्गेणं आहितेति वदेजा । ता एएसिणं पंचण्डं संवच्छराणं पंचमस्स अभिवडियसंवच्छरस्स अभि-13 वहिते मासे तीसतिमुहुत्तेणं गणिज्जमाणे केवतिए राइंदियग्गेणं आहितेति वदेजा, ता एकतीस राइंदियाई एगूणतीसं च मुहुत्ता सत्तरस बायटिभागे मुहुत्तस्स राइंदियग्गेणं आहितेति वदेजा, ता से णं केवतिए मुहत्तग्गेणं आहितेति वदेजा, ता णव एगूणसहे मुहुत्तसते सत्तरस बावट्ठिभागे मुहुरास्स मुहत्तग्गेणं आहितेति वदेजा, ता एस णं अद्धा दुवालसखुत्तकडा अभिवहितसंवच्छरे, ता से णं केवतिए राइंदियग्गेणं|
आहितेति घदेजा ?, तिपिण तेसीते राइंदियसते एकवीसं च मुहुत्ता अट्ठारस थावहिभागे मुहुत्तस्स राइंदिमायग्गेणं आहितेतिवदेजा, तिपिण तेसीते राइंदियसते एकवीसं च मुहत्ता अट्ठारस बावट्ठिभागे मुहत्तस्स राई.
दियग्गेणं आहितेति घदेजा, ता से णं केवतिए मुहुत्तग्गेण आहितेति वदेजा ?, ता एकारस मुहत्तसहस्साई। पंच य एकारस मुहत्तसते अट्ठारस वावहिभागे मुहुत्तस्स मुहत्तग्गेणं आहितेतिवदेज्जा (सूत्रं ७२)॥
अनुक्रम
[१०३]
Intenditurary.com
~ 412~