SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [११], -------------------- प्राभृतप्राभृत [-, -------------------- मूलं [७१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्राक [७१] दीप २०,तत आगतं चतुर्थचान्द्रसंवत्सरपर्यवसानसमये पुनर्वसुनक्षत्रस्य एकोनत्रिंशन्मुहूर्ता एकस्य च मुहूर्तस्य एकविंशतिषष्टि-14 भागा एकस्य च द्वापष्टिभागस्य सप्तचत्वारिंशत्सप्तपष्टिभागाः शेषा इति, पञ्चमाभिवर्द्धितसंवत्सरपर्यवसानं च द्वाषष्टितमपौर्णमासीपरिसमाप्तिसमये,ततो यदेव प्राक् द्वापष्टितमपौर्णमासीपरिसमाप्तिसमये चन्द्रनक्षत्रयोगपरिमाणं सूर्यनक्षत्रयोगपरिमाणं | चोक्तं तदेवान्यूनातिरिक्तमत्रापि द्रष्टव्यम् ॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां एकादशम-प्राभुतं समाप्तं तदेवमुक्कमेकादशं प्राभूतम् , सम्पति द्वादशमुच्यते-तस्य चायमर्थाधिकारः, यथा 'कति संवत्सरा भवन्ति' तद्विषय प्रश्नसूत्रमाह ता कति णं संवच्छरा आहितातिवदेजा ?, तत्थ खलु इमे पंच संवच्छरा पं० सं०-णक्खत्ते चंदे उडू आदिचे अभिवहिते, ता एतेसि णं पंचण्हं संवच्छराणं पढमस्स नक्वत्तसंवच्छरस्स णक्खत्तमासे तीसतिमुहुत्तेणं २ अहोरत्तेणं मिज्जमाणे केवतिए राइंदियग्गेणं आहितेति वदेजा, ता सत्ताधीसं राईदिदाई एक चीसं च सत्तहिभागा राइंदियस्स राइंदियग्गेणं आहितेति वदेज्जा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति शवदेवा, ता अट्ठसए एकूणवीसे मुहत्ताणं सत्ताबीसं च' सत्तट्ठिभागे मुटुत्तस्स मुहत्तग्गेणं आहितेतिवदेवा, ता एएसि णं अद्धा दुवालसक्खुत्तकडा णक्खत्ते संघच्छरे, ता से णं केवतिए राईदियग्गेणं आहितातिवदेजा ?, ता तिणि सत्तावीसे राइंदियसते एकावन्नं च सत्सहिभागे राईदियस्स राइंदि-1 यग्गेणं आहितेति वदेजा, ता से णं केवतिए मुहुत्तगण आहितेति चदेज्जा, ता णव मुहूत्तसहस्सा 55 अनुक्रम [१०२] + % अत्र एकादशं प्राभृतं परिसमाप्तं अथ द्वादशं प्राभृतं आरभ्यते ~ 410~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy