SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [११], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [७१] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत | माभृते सूत्राक [७१] ॥२०॥ दीप अनुक्रम [१०२] सूर्यप्रज्ञ तथा तृतीयाभिवर्द्धितसंज्ञसंवत्सरपरिसमाप्तिः सप्तत्रिंशता पौर्णमासीभिस्ततो ध्रुवराशिः ६६ । ५ ।१ । सप्तत्रिंशता ११प्राभृते तिवृत्तिः गुण्यते, जातानि मुहूर्तानां चतुर्विंशतिः शतानि द्वाचत्वारिंशदधिकानि द्वाषष्टिभागानां च पञ्चाशीत्यधिक शतं सप्तपष्टि-1 २२ प्राभृत(मल.) भागाः सप्तत्रिंशत् २४४२ । १८५ । ३७ । तत एतेभ्योऽष्टी मुहूर्तशतानि एकोनविंशत्यधिकानि एकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्पष्टिः सप्तपष्टिभागा इत्येकनक्षत्रपर्यायपरिमाणं द्वाभ्यां गुणयित्वा | युगसंवत्सशोध्यते, ततः स्थितानि पश्चादष्टी मुहर्तशतानि चतुरुत्तराणि मुहूर्तसत्कानां च द्वापष्टिभागानां पञ्चत्रिंशदधिकं शतापर्यवसाने राणामादिहै एकस्य च द्वाषष्टिभागस्य एकोनचत्वारिंशत्सप्तषष्टिभागाः८०४।१३५ ॥३९॥ तत एतेभ्यः सप्तभिमुहूर्तशतैश्चतुःसप्तत्यधि-लासू ७१ कैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वापष्टिभागस्य षट्पट्या सप्तपष्ठिभागैरभिजिदादीनि पूर्वाषाढा-11 पर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चादेकत्रिंशन्मुहूर्त्ता एकस्य च मुहूर्तस्याष्टचत्वारिंशद् द्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य चत्वारिंशत्सतषष्टिभागाः ३१ । ४८१४० । तत आगतं तृतीयाभिवर्द्धितसंज्ञसंवत्सरपर्यवसानसमये उत्तराषाढानक्षत्रस्य त्रयोदश मुहतों एकस्य च मुहूर्सस्य त्रयोदश द्वापष्ठिभागाः एकस्य च द्वापष्टिभागस्य सप्तविंशतिः सप्तप|ष्टिभागाः शेषाः, तदानी च सूर्येण सम्प्रयुक्तस्य पुनर्वसुनक्षत्रस्य द्वौ मुहूत्तौं एकस्य च मुहूर्तस्य षट्पञ्चाशद् द्वापष्टिभागाः एक च द्वापष्टिभार्ग सतषष्टिधा छित्त्वा तस्य सत्काः पष्टिश्थूर्णिका भागाः शेषाः, तथाहि-स एव ध्रुवराशिः ६६ । ५। ॥२०॥ P१ सप्तत्रिंशता गुण्यते, जातानि मुहूर्तानां चतुर्विंशतिः शतानि द्वाचत्वारिंशदधिकानि मुहूर्त्तसत्कानां च द्वापष्टिभा गानां पश्चाशी त्यधिकं शतं एकस्य च द्वापष्टिभागस्य सप्तत्रिंशत् सप्तपष्टिभागाः २४४२ । १८५ । ३७। तत एतेभ्यः ~ 407~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy