SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [७१] दीप अनुक्रम [१०२] “चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ६ ( मूलं + वृत्ति:) प्राभृत [११], प्राभृतप्राभृत [-] मूलं [ ७१] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः सूर्यप्रज्ञशिवृत्तिः ( मल०) ॥१९८॥ ४ से णं तचस्स अभिवह्नितसंवच्छरस्स पजवसाणे अणंतरपच्छाकडे समए । तं समयं च णं चंदे केणं णक्खसेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं तेरस मुहुत्ता तेरस य बावट्टिभागा मुद्दतस्स बावद्विभागं च सत्तद्विषा छेत्ता सत्तावीस चुष्णिया भागा सेसा, तं समयं च णं सूरे केणं णक्खन्तेणं जो एति ?, ता पुणवसुणा, पुणवसुस्स दो मुहुत्ता छप्पण्णं बावट्टिभागा मुहुत्तस्स बाबट्टिभागं च सत्तद्विधा ऐसा सही चुण्णिया भागा सेसा, ता एएसि णं पंचण्डं संवच्छराणं उत्थस्स चंदसंवच्छरस्स के आदी आहितेति वदेखा ?, ता जेणं तचस्स अभिवह्नितसंवच्छरस्स पज्जबसाणे से णं चउत्थस्स चंदसंवच्छरस्स आदी अनंतरपुरक्खडे समये, ता से णं किंपजवसिते आहितेति वदेजा ?, ता जेणं चरिमस्स अभिवह्निय संवच्छरस्स आदी से णं चत्थस्स चंदसंबच्छररस पज्जवसाणे अणंतरपच्छाकडे समये, तं समयं च णं चंदे केणं णक्खलेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चत्तालीसं मुहुत्ता चत्तालीसं च वासट्टिभागा मुहुत्तस्स वावद्विभागं च सत्तद्विधा छेत्ता चउसट्टी चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं णक्खते जोएति ?, ता पुणवसुणा, पुणबसुस्स अउणतीस मुहुत्ता एकवीस बाबद्विभागा मुत्तस्स बावट्टिभागं च सत्तद्विधा छत्ता सीतालीस चुण्णिया भागा सेसा, ता एतेसि णं पंचण्डं संवच्छराणं पंचमस्स अभिवहितसंवच्छरस्स के आदी आहिताति वदेज्जा ?, ता जेणं वउत्थस्स चंदसंवच्छरस्स पजवसाणे से णं पंचमस्स अभिवह्नितसंवच्छरस्स आदी अणंतरपुरखडे समये, ता से णं किंपज्ञ्जवसिते आहितेति बदेखा ?, सा Education International For Parts Only ४१० प्राभृते २२ प्राभृतप्राभूते युग५ संवत्सराणा मायान्तौ सू ७१ ~ 403~ ॥१९८॥
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy