SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], --------------------- मूल [६९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: SAN प्रत सूत्रांक [६९] दीप अनुक्रम [१००] गतित्वात् , ततो नवानो मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विशतेषिष्टिभागानामेकस्य च द्वापष्टिभागस्य षट्पो ससा टिभागानामतिक्रमे पुरतः श्रवणेन सह योगमायाति, ततस्ततोऽपि शनैः शनैः पश्चादवष्वष्कमानविंशता मुइसे अब णेन सह योग समाप्य पुरतो धनिष्ठया संह योगमुपगच्छति, एवं स्वं खं कालमाचक्ष्य सर्वैरपि नक्षत्रैः सह योगस्ताच वक्तव्यो यावदुत्तराषाढानक्षत्रयोगपर्यन्ता, एतावता च कालेनाष्टौ मुहूर्तशतानि एकस्य च मुहर्चस्य चतुर्विंशति षष्टिभागा एकस्य च द्वापष्टिभागस्य पट्षष्टिः सप्तषष्टिभागा अभवन् , तथाहि-धतू नक्षत्राणि पश्चचत्वारिंशम्मुहूर्तानीति षट् पश्चचत्वारिंशता गुण्यंते, जाते द्वे शते सप्तत्यधिके २७०, षट् च नक्षत्राणि पश्चदशमहानीति भूयः पण्णां पदशभिर्गुणने जाता नवतिः ९०, पश्चदश त्रिंशन्मुहूर्तानीति पञ्चदश त्रिंशता गुण्यन्ते, जातानि चत्वारि शतानि पक्षाशदधिकानि ४५०, अभिजितो नव मुहर्ता एकस्य च मुहूर्तस्य चतुर्विशतिर्दोषष्टिभागा एकस्य च द्वापष्टिभागस्य पक्षष्टिः । सप्तपष्टिभागा इति भवति सर्वेषामेका मीलने यथोक्ता मुहूर्तसमा, एष एतावान् नक्षत्रमासा, ततस्तदनन्तरं यदभिजिनक्षत्र अतिक्रान्तं तदपरेण द्वितीयेनाभिजिता नक्षत्रेण सह नव मुहूर्तादिकालं योगमुपागच्छति, ततः परमपरेण द्विती-14 याष्टाविंशतिसम्बन्धिना श्रवणेन सह योगमश्नुते, एवं पूर्ववत् तावद्वायं यावदुत्तराषाढा, तदनन्तरं भूयः प्रथमेनैवाभिजिता नक्षत्रेण सह योग याति, ततः प्रागुक्तक्रमेण श्रवणादिभिः, एवं सकल कालमपि, ततो विवक्षिते दिने यस्मिन् देशे येन नक्षत्रेण सह योगमममञ्चन्द्रमाः स यथोक्कमुहूर्चमझातिक्रमे भूयः तादृशेनैवापरेण नक्षत्रेण सह अन्यस्मिन देशे योगमादत्ते न तेनैव नापि तस्मिन् देशे इति, तथा 'ता जेण'मित्यादि, अद्य-विवक्षिते दिने येन नक्षत्रेण सह *58 KARA ~396~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy