________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------- ------- मूलं [६८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत
सूत्रांक
[६८]
दीप
सूर्यप्रज्ञ-18 ध्रुवराशिः ६६।५।१। द्वाषट्या गुण्यते, जातानि मुहूर्तानां चत्वारिंशच्छतानि द्विनवत्यधिकानि एकस्य च मुहर्चस्य १. प्राभृते
द्विापष्टिभागानां त्रीणि शतानि दशोत्तराणि एकस्य च द्वाषष्टिभागस्य द्वाषष्टिः सप्तपष्टिभागाः ४०९२ । ३१० । १२२२प्राभृत(मल) तत एतस्मात् चतुर्भिः शतैर्द्विचत्वारिंशदधिकैर्मुहर्तानामेकस्य च मुहूर्तस्य षट्चत्वारिंशता द्वापष्टिभागैः प्रथम शोधनका प्राभृते ॥१९॥
शुद्ध, जातानि षटत्रिंशच्छतानि पश्चाशदधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य दे पाते चतुःषष्ठयधिके द्वाषष्टिभागानामेकस्य च द्वापष्टिभागस्य द्वापष्टिः सप्तपष्टिभागाः ३६५० । २६४ । ६२ । ततोऽभिजिदाद्युत्तराषाढापर्यन्तसकलनक्षत्रप-12
नक्षत्राणि
सू६८ यविषयं शोधनकमष्टौ शतान्येकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विशतिर्दापष्टिभागाः एकस्य च द्वापष्टिभागस्य षट्पष्टिः सप्तपष्टिभागाः ८१९ । २४ । ६६ । इत्येवंप्रमाणं चतुर्भिर्गुणयित्वा शोध्यते, स्थितानि पश्चा-12
त्रीणि शतानि चतुःसप्तत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुःषश्यधिक चातं द्वापष्टिभागानामेकस्य च द्वापष्टि-14 भाभागस्य षट्षष्टिः सप्तपष्टिभागा: ३७४ । १६४ । ६६ । ततो भूयस्त्रिभिः शतैर्मुद्वानां नवोत्तरैरेकस्य च मुहूर्तस्य चतु-1* विशत्या द्वापष्टिभागैरेकस्य द्वाषष्टिभागस्य च षट्पट्या सप्तषष्टिभागैः ३०९।२४ । ६६ । अभिजिदादीनि रोहिणी-2 पर्यन्ताति शुद्धानि, स्थिताः पश्चात् सप्तषष्टिर्मुहर्ता एकस्य च मुहूर्तस्य षोडश द्वाषष्टिभागाः ६७ । १६ । ततत्रिंशता मुहूत्तैर्मृगशिरः पञ्चदशभिराी शुद्धा, स्थिताः शेषा द्वाविंशतिर्मुहुर्ताः एकस्य च मुहर्तस्य षोडश द्वापष्टिभागाः २२, १९३॥
तत आगत चंद्रेण सह संयुक्तं पुनर्वसुनक्षत्रं द्वाविंशती मुहूर्तेषु एकस्य च मुहूर्तस्य पटूचरवारिंशति द्वापष्टिभागेषु शेषेषु । ट्रचरमा द्वापष्टितमाममावास्यां परिसमापयति, सूर्यविषयं प्रश्नमाह-तं. समयं च ण'मित्यादि, सुगम, भगवानाह
अनुक्रम
[९९]
GI
For P
OW
~393~