SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------- -------- मूलं [६७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: समर्श सिवृत्तिः (मल०) प्रत सूत्रांक ॥१८९॥ [६७] शेषाः, तथाहि स एव ध्रुवराशिः ६६ ॥ ५ ॥ १। द्वादशभिर्गुण्यते, जातानि सप्त शतानि विनवत्यधिकानि मुहूर्ताना- १० प्राभृतेमेकस्य च मुहूर्तस्य षष्टिर्ड्सषष्टिभागा एकस्य च द्वापष्टिभागस्य द्वादश सप्तषष्टिभागाः ७९२ । ६० । १२, तत पतमा-४२२प्राभूतस्पुष्यशोधनकं १९ । ४३ ॥३३ पूर्वोक्तप्रकारेण शोध्यते, स्थितानि पश्चात्सप्त शतानि त्रिसप्तत्यधिकानि मुहूर्तानामेकस्य च माभृते मुहर्तस्य पोडश द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य षट्चत्वारिंशत् सप्तषष्टिभागाः ७७३ । १५॥ ४६, ततः एतस्मा-IPINT पूर्णिमामासप्तभिः शनैश्चतुश्चत्वारिंशदधिकैर्मुह नामकस्य च मुहूर्सस्य चतुर्विशत्या द्वाषष्टिभागैरेकस्य च द्वापष्टिभागस्य पट्पध्या वास्याः सप्तषष्टिभागैरश्लेषादीनि आर्द्रापर्यन्तानि नक्षत्राणि शुद्धानि, पश्चादवतिष्ठन्ते अष्टाविंशतिर्मुहर्ता एकस्य च मुर्तस्य। सू ६७ त्रिपश्चाशद् द्वापष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशत् सप्तपष्टिभागाः २८ । ५३ । ४७ । तत आगतं पुन-12 सुनक्षत्रं सूर्येण सह योगमुपागतं पोडशसु मुहूर्वेषु शेषेषु एकस्य च मुहूर्तस्याष्टसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य। विशती सप्तपष्टिभागेषु शेषेषु द्वादशी पौर्णमासी परिसमापयति, (साम्प्रतमस्यामेव द्वापष्टितमायां पौर्णमास्यां चन्द्रनक्षत्र योगं पृच्छति )-'ता एएसिप'मित्यादि सुगर्म, भगवानाह-ता उत्तराहिं'इत्यादि, ता (इति प्राग्वत् ) उत्तराभ्यामाषा-12 X ढाभ्यां युक्तश्वगनश्चरमां द्वापष्टितमां पौर्णमासी परिणमयति, तदानी च-परमद्वापष्टितमपौर्णमासीपरिसमाप्तिवेलाया-1 मुत्तरयोराषाढयोश्वरमसमयः, तथाहि स एव ध्रुवराशिः १६५।१ । चरमा द्वापष्टितमा पौर्णमासी सम्मति चिन्त्यमाना ४ ॥१८॥ वत्तेते इति द्वापल्या गुण्यते, जातानि मुहूर्तानां चत्वारिंशच्छतानि द्विनवत्यधिकानि एकस्य च मुर्तव द्वापष्टिभागामा ४ात्रीणि शतानि दशोत्तराणि एकस्य चद्वापष्टिभागस्य द्वाषष्टिः सप्तषष्टिभागाः४०९२।३१०। ६२ तत एतस्माद्, 'अवसयाउगु दीप अनुक्रम [९८] ~385~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy