SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------- -------- मूलं [६७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: CACAR प्रत सूत्रांक [६७]] दीप अनुक्रम पुष्यशोधनकस्य कथमुस्पत्तिरिति, उच्यते, इह पूर्वयुगपरिसमाप्तिवेलायां पुष्यस्य प्रयोविंशतिः सप्तपष्टिभागाः परिसमाधाश्चत्वारिंशदवतिष्ठन्ति, ततस्ते चतुश्चत्वारिंशत्सप्तपष्टिभागा मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रयोदश शतानि विंशत्यधिकानि १५२०, तेषां सप्तपट्या भागो हियते, लब्धा एकोनविंशतिर्मुहर्ताः, शेषास्तिष्ठन्ति सप्तचत्वारिंशत् ४७, ते (च) द्वापष्टिभागानयनार्थ द्वापल्या गुण्यन्ते, जातानि एकोनत्रिंशच्छतानि चतुर्दशोत्तराणि २९१४, तेषां सक्षषष्या भागो |हियते, लब्धास्त्रिचत्वारिंशद् द्वापष्टिभागाः३, एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत्सप्तपष्टिभागार, एतद् ध्रुवराशेः शोध्यते, तद्यथा-पटूपटेर्मुहर्तेभ्यः एकोनविंशतिर्मुहर्ताः शुद्धाः स्थिताः पश्चात्सप्तचत्वारिंशत्तेभ्य एको मुहतों गृह्यते । स्थिताः षट्चत्वारिंशद्, गृहीतस्य च मुहर्तस्य द्वापष्टिभागाः कृत्वा द्वापष्टिभागराशौ पश्चकरूपे प्रक्षिप्यन्ते, जाता द्वापटिभागाः सप्तषष्टिस्तेभ्यस्त्रिचत्वारिंशत् शोभ्यन्ते स्थिताः पश्चाच्चतुर्विशतिस्तेभ्यः एकरूपमुपादीयते जाता त्रयोविंशतिः गृहीतस्य च रूपस्य सप्तपष्टिभागाः क्रियन्ते कृत्वा च सप्तषष्टिभागेकमध्ये प्रक्षिप्यन्ते जाता अष्टषष्टिः सप्तषष्टिभागास्तेभ्यस्त्रयस्त्रिंशत् शुद्धाः स्थिताः पश्चत्रिंशत् , ततः पञ्चदशमुहू रश्लेषा त्रिंशता च मुहूर्तर्मघा शुद्धा, स्थितः पश्चादेको मुहूर्त एकस्य च मुहूर्तस्य त्रयोविंशतिषष्टिभागा एकस्य च द्वापष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टिभागाः । १।२३ ॥ ३५ ॥ तत आगतं-पूर्वफाल्गुनीनक्षत्रस्याष्टाविंशती मुहर्तेषु एकस्य च मुहूर्तस्याष्टात्रिंशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभा गस्य द्वात्रिंशति सप्तपष्टिभागेषु शेषेषु सूर्यः प्रथमां पौर्णमासी परिसमापयति, एते च सूर्यमुहूर्ताः, एवंभूतैश्च सूर्यमुहूप्रशिता त्रयोदश रात्रिन्दिवानि एकस्य च रानिन्दिवस्य द्वादश व्यावहारिका मुहूर्ता भवन्ति, तत एतदनुसारेण गते **50* [९८] 4-90055 ~380~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy