SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], -------- -------- मूलं [६७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: F प्रत सूत्रांक [६७] दीप अनुक्रम सूयंप्रज्ञतीसं च वावट्ठिभागा मुहत्तस्स बावहिभागं च सत्तट्टिधा छेत्ता दुबत्तीसं चुणिया भागा सेसा, ता. एएसि १० प्राभृते प्तिवृत्तिःण पंचण्ह संवच्छराणं दोचं पुण्णमासिणि चंदे केणं णक्खत्तेणं जोएति , ता उत्तराहिं पोहवताहि, उत्त-२२प्राभूत(मल०) राणं पोहवताणं सत्तावीसं मुहत्ता चोइस य बावहिभागे मुहत्तस्स बावहिभागं च सत्तद्विधा छेत्ता बावहि- प्राभृते घुणिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ?, ता उत्तराहिं फग्गुणीहिं उत्तराफग्गु- पूर्णिमामा॥१८५॥ पणीणं सत्त मुहुत्ता तेत्तीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता एकवीसं चुपिणया भागा31 वास्याः सेसा, ता एतेसि णं पंचण्हं संबच्छराणं तचं पुण्णिमासिणी चंदे केणं णक्खत्तेणं जोएति ?, ता अस्सिणीहिं। अस्सिणीणं एकवीसं मुहुत्ता णव य एगट्टिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता तेवढि चुण्णिया: साभागा सेसा, तं समयं च णं सूरे केण पक्वत्तेणं जोएति ?, ता चित्ताहिं, चित्ताणं एको मुहत्तो अट्ठावीसं च बावहि भागा मुहुत्तस्स बावहिभागं च सत्तद्विधा छेत्ता तीसं चुण्णिया भागा सेसा, ता एतेसि णं पंचण्हं संवच्छराणं दुबालसमं पुषिणमासिणि चंदे केणं णक्खत्तणं जोएति ?. ता उत्तराहिं आसाढाहिं, उत्तराणं च । आसाढाणं छदुवीसं मुहत्ता छदुवीसं च बावविभागा मुहत्तस्स बार्टि भागं च सत्तद्विधा छेत्ता चउपणं चुणिया भागा सेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति, ता उत्तराहिं आसाढाहि, उत्तराणं च R ॥१८५॥ आसाढाणं छदुधीसं च यावढि भागा मुहत्तस्स पावहिभागं च सत्तद्विधा छेत्ता चउपपणं चुपिणया भागा मसेसा, तं समयं च णं सूरे केणं णक्खत्तेणं जोएति, ता पुणवसुणा पुणवसुस्स सोलस मुहुत्ता अट्ट य बावट्टि %*ॐ*- [९८] *% % ~377~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy