SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभूत [१०], -------------------- प्राभूतप्राभृत [२२], -------------------- मूलं [६४-६६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: सूयमज्ञ प्रत सूत्रांक [६४-६६] दीप अनुक्रम [९५-९७] णं पंचण्ह संवच्छराणं तच्चं अमावासं चंदे कंसि देसंसि जोएइ !, ता जंसि णं देसंसि चंदे दोच्च अमावासं जोएइ ताओ १० प्राभृते सिवृत्तिः अमावासद्वाणाओ मंडलं चउधीसएणं सएणं छित्ता दुबत्तीसं भागे उवाइणावेचा एत्थ णं से चंदे तच्चं अमावासं जोएइ, २२ प्राभृत ता एएसि णं पंचण्हं संवच्छराण दुवालसमं अमावासं चंदे कंसि देसंसि जोएइ, ता जंसि णं देसंसि चंदे तचं अमा- प्राभृते वासं जोएइ ताओ णं अमावासाणाओ मंडलं चउवीसेणं सएणं छेत्ता दोन्नि अहासीए भागसए उवाइणावेत्ता एस्थ णं पूर्णिमामा॥१८४॥ चंदे दुवालसमं अमावासं जोएई सम्प्रति शेषासु अमावास्यास्वतिदेशमाह-'एवं खलु' इत्यादि, एतत् प्रागवल्या-15 वास्या ख्येय, सम्प्रति चरमदापष्टितमामावास्यापरिसमाप्तिनिवन्धनं देशं पृच्छति-'ता एएसि 'मित्यादि, सुगम, भगवानाह-1 'ता जसि ण'मित्यादि, तत्र यस्मिन् देशे स्थितः सन् चन्द्रो द्वापष्टिं-द्वाषष्टितमा चरमा पौर्णमासी युनक्ति-परिसमाटूपयति तस्मात् पौर्णमासीस्थानात्-पौर्णमासीपरिसमाप्तिस्थानात् मण्डलं चतुर्विंशत्यधिकेन शतेन छित्त्वा-विभज्य पूर्व पोडशभागानववष्क्य चरमद्वापष्टितमामावास्यायाः चरमद्वापष्टितमपौर्णमास्याः पक्षण-पश्चात्पक्षेण च विवक्षितप्रदेशात् चन्द्रः षोडशभिश्चतुर्विशत्यधिकशतभागैः परतः प्ररूप्यते, मासेन द्वात्रिंशता भागैः परतो वर्तमानस्य उभ्यमानत्वात् , ततः षोडश भागान् पूर्वमवष्वक्येत्युक्तं अत्र-अस्मिन् प्रदेशे स्थितः सन् चन्द्रश्चरमां द्वापष्टितमाममावास्यां | परिसमापयति । सम्पति सूर्यस्यामावास्यापरिसमाप्तिनिबन्धनं देशं पिपृच्छिषुराह-ता एएसि ॥'मित्यादि, पतत्माग्व ।॥१८४॥ व्याख्येयं, 'एव'मित्यादि, एवमुक्तेन प्रकारेण येनैवाभिलापेन सूर्यस्य पौर्णमास्य उकास्तेनैवाभिलापेनामावास्या अपि वक्तव्याः, तद्यथा-द्वितीया तृतीया द्वादशी च, ताश्चैवम्-एएसिणं पंचण्हं संवच्छराणं दोच्च अमावासं सूरे कसि ~375~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy