SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२२], --------------------- मूल [६३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [६३] दीप सूर्यप्रज्ञ-. सिणिवाणाते मंडलं चउच्चीसेणं सतेणं छेत्ता दोणि अट्ठासीतेभागसते उवायिणावेत्ता एत्य णं से चंदे दुषा-18 १०याभृते. प्तिवृत्तिः लसमं पुण्णिमासिणि जोएति, एवं खलु एतेणुवाएर्ण ताते २ पुण्णिमासिणिहाणाते मंडलं चवीसेणं स- २२माभूत (मल.) तेणं छेत्ता दुबत्तीसंभागे उपातिणावेत्ता तसि २ देसंसि तं तं पुणिमासिणि चंदे जोएति, ता एतेसि | प्राभूते पंचण्हं संवच्छराणं चरमं वावडिं पुण्णिमासिणि चंदे कंसि देसंसि जोएति, ता जंयुद्धीवस्स णं २ पाईण- पूर्णिमामा ॥१८॥ वास्याः पडिणायताए उदीणदाहिणायताए जीवाए मंडलं चउधीसेणं सतेणं छेत्ता दाहिणिलंसि चउभागमंडलंसि सू६३ सत्तावीसं चउभागे उपायणावेत्ता अट्ठावीसतिभागे वीसहा छेत्ता अट्ठारसभागे उवातिणावेसा तिहिं| भागेहिं दोहि य कलाहिं पञ्चस्थिमिलं चउभागमंडलं असंपत्ते एस्थ णं चंदे चरिमं चावहि पुण्णिमासिणिं जोएति (सूत्रं ६३) 'तत्थ खलु'इत्यादि, तत्र युगे खलु इमा-वक्ष्यमाणस्वरूपा द्वापष्टिः पौर्णमास्यो द्वापष्टिरमावास्याः प्रज्ञप्ता, एवमुक्के भगवान् गीतमः पृच्छति-'ता'इति तत्र युगे एतेषामनन्तरोदितानां चन्द्रादीनां पश्चानां संवत्सराणां मध्ये प्रथमा पौणेमासी चन्द्रः कस्मिन् देशे युनक्ति-परिसमापयति !, भगवानाह-'ता जंसि ण' मित्यादि, तत्र यस्मिन् देशे चन्द्रश्च रमा पाश्चात्ययुगपर्यन्तवर्तिनी द्वापष्टितमा पौर्णमासी युनक्ति-परिसमापयति तस्मात् पूर्णमासीस्थानात्-चरमद्वापष्टित-II | ॥१८॥ Xमपौर्णमासीपरिसमाप्तिस्थानात् परतो मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वा-विभज्य तद्गतान् द्वात्रिंशतं भागांच उपादाय-गृहीत्वा अन द्वात्रिंशजागरूपे देशे चन्द्रः प्रथमां पौर्णमासी युनक्ति-परिसमापयति, भूयः प्रभं करोति, 'ता अनुक्रम [९४] ~367~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy