SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२१], -------- ------- मूलं [१९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक ॐॐॐ [५९]] दीप रकादीन्यपि वक्ष्यमाणानि भावनीयानि, अत्रैवोपसंहारमाह-एगे एवमाहंसु',एके पुनरेवमाहुः-अनुराधादीनि सप्त नक्ष-13 चाणि पूर्वद्वारकाणि प्रज्ञप्तानि, अत्राप्युपसंहारः-'एगे एवमाहंसु', एवं शेषाण्यप्युपसंहारवाक्यानि योजनीयानि, एका पुनरेवमाहुः-धनिष्ठादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि, एके पुनरेवमाहुः-अश्विन्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि । प्रज्ञतानि, एके पुनरेवमाहुर्भरण्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि, सम्प्रत्येतेषामेव पश्चानामपि मतानां भावनिकामाइन 'तत्य जे ते एबमासु' इत्यादि सुगम, भगवान् स्वमतमाह-'वयं पुण'इत्यादि पाठसिद्धम् ॥ ... ... ... . इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशमं-प्राभतस्य प्राभतप्राभतं- २१ समाप्त तदेवमुकं दशमस्य प्राभूतस्य एकविंशतितमं प्राभृतप्राभृतं, सम्पति द्वाविंशतितममारभ्यते, तस्य चायमाधिकारो यथा 'नक्षत्राणां विचयो वक्तव्यः' ततस्तद्विषयं प्रश्नसूत्रमाह| ‘ता कहं ते शक्वत्तविजये आहित्तेति वदेजा ?, ता अयपणं जंबुद्दीवे २ जाव परिक्वेवणं, ता जंबुरीवे णं दीवे दो चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा दो सूरिया तर्विसु वा तवेति वा तविस्संति वा, छप्पपणं णक्खत्ता जोयं जोएंसु वा ३, तंजहा-दो अभीयी दो सवणा दो धणिट्ठा दो सतभिसया दो पुरापो- हवता दो उत्तरापोवता दो रेवती दो अस्सिणी दो भरणी दो कत्तिया दोरोहिणी दो संठाणा दो अहा दो। पुणवसू दो पुस्सा दो अस्सेसाओदो महा दो पुवाफग्गुणी दो उत्तराफरगुणी दो हत्था दो चित्ता दो साईदो अणुराधा दो जेट्ठा दो मूला दो पुवासाढा दो उत्तरासाढा, ता एएसिणं छप्पपणाए नक्खत्तार्ण अस्थि णक्खसा SARKARAN अनुक्रम [१०] अथ दशमे प्राभृते प्राभृतप्राभृतं- २१ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- २२ आरभ्यते ~356~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy