________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], ---------- ------- मूलं [१७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[५७]
ॐ834
सप्तविंशत्या अहोरात्रैरेकविंशत्या च सप्तपष्टिभागः,) तत्र सप्तविंशतिरहोरात्राः सप्तषष्टिभागकरणार्थ सतषाच्या गुण्यन्ते. जातान्यष्टादश शतानि नवोत्तराणि १८०९, तत उपरितना एकविंशतिः सप्तपष्टिभागास्तत्र प्रक्षिप्यन्ते, आताम्यष्टादश शतानि त्रिंशदधिकानि १८३०, युगस्यापि सम्बन्धिनस्त्रिंशदधिकाष्टादशशतप्रमाणा अहोरात्राः सप्तषष्ट्या गुण्यन्ते, जात एको लक्ष द्वाविंशतिः सहस्राणि षट् शतानि दशोत्तराणि १२२६१०, एतेषामष्टादशशतैर्खिशदधिकैर्नक्षत्रमाससत्कसप्तपष्टिभागरूपैर्भागो हियते, लब्धाः सप्तपष्टिर्भागाः ६७ । तथा यदि युगमभिवद्धितमासैः परिभग्यते तदा अभिवर्द्धितमासा युगे भवन्ति सप्तपञ्चाशत् सप्त रात्रिन्दिवानि एकादश मुहर्ता एकस्य च मुहर्तस्य द्वापष्टिभागास्खयोविंशतिः, तथाहि-अ. भिवर्द्धितमासपरिमाणमेकत्रिंशदहोरात्रा एकविंशत्युत्तरं शतं चतुर्विशत्यधिकशतभागानामहोरात्रस्य, तत एकत्रिंशदहोरात्राश्चतुर्विंशत्युत्तरशतभागकरणार्थ चतुर्विशत्युत्तरेण शतेन गुण्यन्ते, जातान्यष्टात्रिंशच्छतानि चतुश्चत्वारिंशदधिकानि ३८४४,
तत उपरितनमेकविंशत्युत्तरं शतं भागानां तत्र प्रक्षिप्यते, जातान्येकोनचत्वारिंशच्छतानि पश्चषष्ट्यधिकानि ३९६५, यानि ठाच युगे अहोरात्राणामष्टादश शतानि त्रिंशदधिकानि १८३० तानि चतुर्विंशत्युत्तरेण शतेन गुण्यन्ते, जाते ट्रेलले पबि
शतिः सहस्राणि नव शतानि विंशत्यधिकानि २२६९२०, तत एतेषामेकोनचत्वारिंशच्छतैः पञ्चषट्यधिकरभिवद्धितमाससत्कचतुर्विशत्युत्तरशतभागरूपैर्भागो हियते, लब्धाः समपञ्चाशन्मासाः, शेषाणि तिष्ठन्ति नव शतानि पञ्चदशोत्तराणि ९१५, तेषामहोरात्रानयनाय चतुर्विशत्यधिकेन शतेन भागो हियते, लब्धानि सप्त रात्रिन्दिवानि, शेषास्तिष्ठन्तिः चतुर्विंशत्युत्तरशतभागाः सप्तचत्वारिंशत्, तत्र चतुर्भि गरेकस्य च भागस्य चतुर्भिस्त्रिंशद्भागैर्मुहर्तो भवति, सथाहि
ॐBE
दीप अनुक्रम
[८२]
~348~