________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति:
प्रत सूत्रांक
[१६]
A
दीप
सूर्यप्रज्ञ- न्यष्टषष्टिः सहस्राणि चत्वारिंशदधिकानि ६८०४० तेषां छेदराशिना ४१५४ भागो ह्रियते, लब्धाः पोडश महः १६. १० प्राभते
दिशेषाण्यवतिष्ठन्ते पञ्चदश शतानि षट्सप्तत्यधिकानि १५७६, तानि द्वाषष्टिभागानयना द्वाषष्ट्या गुणयितव्यानीति गुण-४२० प्राभृत(मल०)
कारच्छेदराश्योपट्याऽपवर्तना, जातो गुणकारराशिरेकरूपः छेदराशिः सप्तषष्टिः ६७, तत्रोपरितनो राशिरेकेन गुणितस्ता- प्राभृते ॥१६॥ वानेव जातः, तस्य सप्तषष्ट्या भागे हुते लब्धास्खयोविंशतिद्वोपष्टिभागाः २३ एकस्य च द्वापष्टिभागस्य पञ्चत्रिंशत्सप्तपष्टि- युगसंवत्स
|भागाः ३५, तत्र ये लब्धाः षोडश मुहत्तों ये चोद्धरिताः पाश्चात्याः पश्चदश मुहूर्तास्ते एकत्र मील्यन्ते, जाता एकत्रिंशत् ३१,IXL तत्र त्रिंशता मघा शुद्धा, पश्चादुद्धरत्येकः सूर्यमुहूर्तः, तत आगतं द्वितीय पर्व श्रावणमासभावि पौर्णमासीरूपं पूर्वफाल्गुनीनक्षत्रस्यैकं मुहूर्तमेकस्य च मुहूर्तस्य त्रयोविंशति द्वापष्टिभागानेकस्य च द्वापष्टिभागस्य पञ्चत्रिंशतं सप्तषष्टिभागान भुक्त्वा सूर्यःपरिसमापयतीति, तथा च वक्ष्यति-"ता एएसि णं पंचण्हं संवच्छराणं पढम पुण्णमासिं चंदे केणं नक्खत्तेणं जोएड | तापणिहादि, धणिकाणं तिमि मुहुत्ता एगूणवीसं च बावहिभागा मुहुत्तस्स वावडिभागं च सत्तविहा छेत्ता पण्णट्टी चुण्णिया भागा सेसा, तं समयं च णं सूरे केण नक्खत्तेणं जोएइ, ता पुषाहिं फरगुणीहिं पुषाणं फग्गुणीणं अट्ठावीस व मुहुत्ता | अठ्ठावी(ती)संच बावद्विभागा मुहुत्तस्स बावडिभागं च सत्तछिहा छेत्ता बत्तीस चुणिया भागा सेसा" इति, तथा यदि चतु-18 |विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते ततनिभिः किं लभामहे ?, राशिवयस्थापना-१२४ । ५।३॥ अत्रान्त्येन राशिना त्रिकलक्षणेन मध्यो राशिः पञ्चकरूपो गुण्यते, जाताः पञ्चदश १५, तेषामायेन राशिना भागहरणं, तत्र राशेः स्तोकत्वाद् भागो न लभ्यते, ततो नक्षत्रानयनार्थमष्टादशभिः शतैत्रिंशदधिक सक्षषष्टिभागैर्गुणयिष्याम इति
अनुक्रम [८१]
4-9-25%
8059
SAREauraton international
~333~