SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१०], ------------------ प्राभृतप्राभृत [२०], ------------------ मूलं [१६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [१६] दीप -- धिकस्य शतस्य एकत्रिंशता भागो हियते, लब्धाः चत्वारः सप्तपष्टिभागाः, द्वौ चूर्णिकाभागौ तिष्ठतः, चस्वारश्च सप्तषष्टिभागा उपरितने सप्तषष्टिभागराशौ प्रक्षिप्यन्ते, जाताः षष्टिः सप्तपष्टिभागाचतुर्दशभ्यश्च मण्डलेभ्यस्त्रयोदशभिमण्डलैस्त्रयोदशभिश्च सप्तपष्टिभागैरयनं शुद्ध, तेन पूर्वाण्ययनानि चतुर्दशसवानि युतानि क्रियन्ते, ततः 'अयनं रूपाधिक कर्त्तव्य मिति वचनानूयोऽपि तत्रैक रूपं प्रक्षिप्यते, जातानि षोडश अयनानि, सप्तपष्टिभागाश्च चतुष्पश्चाशत्सङ्ख्या मण्डलराशाबुद्धरितास्तिष्ठन्ति, ते सप्तपष्टिभागराशी षष्टिरूपे प्रक्षिप्यन्ते, जातं चतुर्दशोत्तरं शतं ११४, तस्य सप्तषष्ट्या भागो हियते, लब्धमेकं मण्डलं, पश्चादबतिष्ठन्ते सप्तचत्वारिंशत् सप्तपष्टिभागाः, ततो 'दो य होति भिन्नमि' इति वचनान्मण्डलराशौ द्वे रूपे प्रक्षिप्येते, जातानि त्रीणि मण्डलानि, चतुर्दशभिश्चात्र गुणितं कृतं, चतुर्दशराशिश्च यद्यपि युग्मरूपस्तथाऽप्यत्र मण्डलराशेरेकमयनमधिकं प्रविष्टमिति त्रीणि मण्डलान्यभ्यन्तरमण्डलादारभ्य द्रष्टव्यानि, तत आगतं चतुर्दशं पर्व पोडशेऽयनेऽभ्यन्तरमण्डलादारभ्य तृतीये मण्डले सप्तचत्वारिंशति सप्तपष्टिभागेषु गतेष्वेकस्य च सप्तपष्टिभागस्य द्वयोरेकत्रिंशदागयोर्गतयोः परिसमामोतीति । तथा द्वापष्टितमपर्वजिज्ञासायां स पूर्वोक्तो ध्रुवराशिषिष्ट्या गुण्यते, जातानि द्वापष्टिरयनानि द्वापष्टिमण्डलानि वे शते अष्टाचत्वारिंशदधिके सवषष्टिभागानो २४८ पश्च शतानि अष्टापञ्चाशदधिकानि एकत्रिंशद्भागानां ५५८, तेषामेकत्रिंशता भागे हुते लब्धाः परिपूर्णाः अष्टादश सप्तषष्टिभागास्ते उपरितने सप्तपष्टिभागराशी प्रक्षिप्यन्ते, जाते द्वे शते षट्पट्यधिके २६६, उपरि च द्वापष्टिमण्डलानि, तेभ्यो द्विपश्चाशता मण्डलैपिचाशता च एकस्य मण्डलस्य सप्तपष्टिभागैश्चत्वारि अयनानि लब्धानि, तान्ययनराशी प्रक्षिष्यन्ते, जातानि - अनुक्रम [८१] **5-%ावस्या -- - ~320~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy