SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति" - उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [१४], -------------------- मूलं [४८] + गाथा: मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४८] ॐॐॐॐॐ5% गाथा: | मित्यादि, तत्र एतासां पञ्चदशाना रात्रीणां यथाक्रमममूनि पञ्चदश नामधेयानि प्रज्ञप्तानि, तद्यथा-प्रथमा प्रतिपत्सम्बधिनी रात्रिरुत्तमा-उत्तमनामा द्वितीया सुनक्षत्रा तृतीया एलापत्या चतुर्थी यशोधरा पञ्चमी सौमनसी षष्ठी श्रीसम्भूता सप्तमी विजया अष्टमी वैजयन्ती नवमी जयन्ती दशमी अपराजिता एकादशी इच्छा द्वादशी समाहारा त्रयोदशी तेजा चतुर्दशी अतितेजा पश्चदशी देवानन्दा, अमूनि क्रमेण रात्रीणां नामधेयानि भवन्ति । इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां दशम-प्राभृतस्य प्राभृतप्राभृतं- १४ समाप्तं I तदेवमुक्त दशमस्य प्राभृतस्य चतुर्दशं प्राभृतप्राभृतं, सम्पति पञ्चदशमारभ्यते, तस्य चायमर्धाधिकारः-तिथयो। वक्तव्या' इति, ततस्तद्विषयं प्रश्नसूत्रमाह ता कहं ते तिही आहितेति बदेजा ?, तत्थ खलु इमा दुविहा तिही पण्णता, तंजहा-दिवसतिही राईतिही य, ता कहं ते दिवसतिही आहितेति चदेजा?, ता एगमेगस्स णं पण्णरस २ दिवसतिही पण्णत्ता, सं०-णंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पंचमी पुणरवि गंदे भद्दे जए तुच्छे पुण्णे पक्खस्स दसमी पुणरवि गंदे भहे जये तुच्छे पुण्णे पक्खस्स पण्णरस, एवं ते तिगुणा तिहीओ सधेसि दिवसाणं, कहं ते राईतिधी आहितेति वदेजा ?, एगमेगस्स णं पक्खस्स पण्णरस रातितिधी पं०, तं०-उग्गवती भोगवती जसवती सव-2 है सिद्धा सुहणामा पुणरवि उग्गवती भोगवती जसवती सबसिद्धा सुहणामा पुणरवि उग्गवती भोगवती दीप अनुक्रम [६५-७१] EST अथ दशमे प्राभृते प्राभृतप्राभृतं- १४ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- १५ आरभ्यते ~302~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy