SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ आगम (१७) “चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१०], --------- ----- प्राभूतप्राभूत [१३], -------------------- मूलं [४७] + गाथा:(१-३) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४७]] ||१-३|| पभा चतुर्विशतितमः आतपवान् पञ्चविंशतितमोऽममः पविशतितमः ऋणवान् सप्तविंशतितमो भीमः अष्टाविशतितमो वषभः एकोनत्रिंशत्तमः सवोर्थः त्रिशत्तमा राक्षस इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां Juniora- दशम-प्राभृतस्य प्राभृतप्राभृतं- १३ समाप्त | तदेवमुक्तं दशमस्य प्राभृतस्य त्रयोदर्श प्राभृतप्राभृतं, सम्प्रति चतुर्दशमारभ्यते, तस्य चायमर्थाधिकारः-दिवसराविप्ररूपणा कर्तव्या, ततस्तद्विषयं प्रश्नसूत्रमाह ता कहं ते दिवसा आहियत्तिवइजा , ता एगमेगस्स णं पक्खस्स पनरस दिवसा पं० सं०-परिवादिवसे|| वितियदिवसे जाव पण्णरसे दिवसे, ता एतेसि पण पण्णरसण्हं दिवसाणं पन्नरस नामधेजा पं० तं०-पुवंगे सिद्धमणोरमे य तत्तो मणोरहो (हरो) चेव । जसभडू य जसोधर सबकामसमिद्धेति य ॥१॥इंद मुद्धाभिसित्ते य सोमणस धणंजए य योद्धचे । अत्थसिडे अभिजाते अचासणे य सतंजए ॥२॥ अग्गिवेसे उव-X समे दिवसाणं नामधेजाई। ता कहते रातीओ आहिताति वदेजा ?, ता एगमेगस्स णं पक्खस्स पण्णरस है राईओ पण्णत्ताओ, तंजहा-पडिवाराई बिदियाराई जाव पण्णरसा राई, ता एतासि णं पण्णरसण्हं राईणं पण्णरस नामधेजा पपणता, तं०-उत्तमा य मुणक्खत्ता, एलावथा जसोधरा । सोमणसा चेच तघा सिरिसंभूता य योद्धा ॥१॥ विजया य विजयंता जयंति अपराजियाय गच्छा य । समाहारा चेव तथा तेया दीप अनुक्रम [६१-६४] अथ दशमे प्राभृते प्राभृतप्राभृतं- १३ परिसमाप्तं अथ दशमे प्राभृते प्राभृतप्राभृतं- १४ आरभ्यते ~300~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy