SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [११], -------------------- मूलं [४५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [४५] दीप अनुक्रम [५९] सूर्यप्रज्ञ शेष तिष्ठति पञ्चविंशं शतं १२५, तत्र द्वाविंशेन शतेन द्वादशस्य सूर्यमार्गस्योपरि द्वे योजने लब्धे शेषास्तिष्ठन्ति त्रय8/१० प्राभृते तिवृत्तिः एकपष्टिभागाः, येऽपि च प्रथमे चन्द्रमण्डले रविमण्डलात् शेषा अष्टावकषष्टिभागास्तेऽप्यत्र प्रक्षिप्यन्ते इति जाता११माभूत(मल०) एकादश एकपष्टिभागाः, तत इदमागतं द्वादशात्सूर्यमार्गात् परतो द्वितीयाचन्द्रमण्डलादाक् द्वे योजने एकादश च प्राभृते चन्द्रमण्ड॥१४॥ एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, तत्र योजनद्वयानन्तरं सूर्यमण्डलमतो द्वि लमागे तीयाच्चन्द्रमण्डलादोगभ्यन्तरं प्रविष्टं सूर्यमण्डलं एकादश एकषष्टिभागस्य सत्कान् चतुरः सप्तभागान् , ततः परं प षटुशिंत्रदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्कास्त्रयः सप्तभागा इत्येतावत्परिमाणं सूर्यमण्डलं चन्द्रमण्डलसम्मिश्र, ततः सूर्यमण्डलात्परतो बहिर्विनिर्गतं चन्द्रमण्डलमेकोनविंशतिमेकषष्टिभागानेकस्य च एकषष्टिभागस्य चतुरः सप्तभागान , ततः परं भूयस्तृतीय[स्य चन्द्रमण्डलादर्वाग् यथोक्तपरिमाणमन्तरं, तयथा-पञ्चत्रिंशद् योजनानि त्रिंशदेक-14 पष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, एतावति चान्तरे द्वादश सूर्यमागों लभ्यन्ते, ठाउपरि चढे योजने प्रयकपष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागासतोऽत्र मागुक्ताका द्वितीयस्य चन्द्रमण्डलस्य सत्काः सूर्यमण्डलाद बहिर्विनिर्गता एकोनविंशतिरेकषष्टिभागा एकस्य च एकपष्टिभागस्य ट्रा चत्वारः सप्तभागाः प्रक्षिष्यन्ते, ततो जाताखयोविंशतिरेकषष्टिभागा एकस्य च एकपष्टिभागस्य सरक एकः सप्तभागा, तत इदमायात-द्वितीयाचन्द्रमण्डलारपरतो द्वादश सूर्यमार्गाः, द्वादशाच सूर्यमार्गात् परतो योजनदयातिक्रमेण सूर्य-15 लामण्डलं, तच तृतीयाबन्द्रमण्डलाद गभ्यन्तरं प्रविष्टं त्रयोविंशतिमेकषष्टिभागान एक च एकषष्टिभागसत्कं सतभागं, ततः ~ 291~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy