SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आगम (१७) "चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः ) प्राभृत [१०], -------------------- प्राभृतप्राभृत [१०], --------------------- मूल [४३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत १० ग्राभूते प्राभतप्राभृते पौरुष्याधिकारःसू४३ सूत्रांक [४३]] दीप अनुक्रम सूर्यप्रज्ञ- एको दशको वा तदा तत्पर्यन्तवत्ति उत्तरायणमवसेय, तदेवमुक्तो दक्षिणायनोत्तरायणपरिज्ञानोपायः । सम्पति षडशील्यतिवृत्तिःधिकेन शतेन भागे हते यच्छेषमवतिष्ठते यदिवा भागासम्भवेन यच्छेषं तिष्ठति तद्गतविधिमाह-'अयणगए इत्यादि, (मल०) यः पूर्व भागे हते भागासम्भवे या शेषीभूतोऽयनगतस्तिथिराशिर्वतते से चतुर्भिर्गुण्यते, गुणयित्वा च पर्वपादेन- ॥१३४॥ युगमध्ये यानि सर्वसङ्ग्या (ग्रंथा० ४०००) पर्याणि चतुर्विशत्यधिकशतसक्यानि तेषां पादेन-चतुर्थेनांशेन एकत्रि- शता इत्यर्थः, तया भागे हृते यल्लब्धं तान्यङ्गलानि चकारादलांशाश्च पौरुष्याः श्यवृझ्या ज्ञातव्यानि, दक्षिणायने पदध्रुवराशेरुपरि वृद्धी ज्ञातव्यानि, उत्तरायणे पदधुवराशेः क्षये ज्ञातव्यानीत्यर्थः, अथैवंभूतस्य गुणकारस्य भागहारस्य वा कथमुत्पत्तिः, उच्यते, यदि पढशीत्यधिकेन तिथिशतेन चतुर्विशतिरङ्गलानि क्षये वृद्धी वा प्राप्यन्ते, तत एकस्यां तिथी का वृद्धिः क्षयो वा, राशित्रयस्थापना १८६ ॥ २४॥ १ अत्रान्त्येन राशिना एकलक्षणेन मध्यमो राशिश्चतुर्विशतिरूपो गुण्यते, जातः स तावानेय, 'एकेन गुणितं तदेव भवतीति वचनात् , तत आयेन राशिना पडशीत्यधिकशत| रूपेण भागो शियते, तत्रोपरितनराशेः स्तोकस्वादागो न लभ्यते, ततः छेद्यच्छेदकराश्योः पढ़ेनापवर्तना, जात उपरितनो |राशिचतुष्करूपोऽधस्तन एकत्रिंशत्, लब्धमेकस्यां तिथौ चत्वार एकत्रिंशदूभागाः क्षये पूजी वेति चतुष्को गुणकार उक्त एकत्रिंशद् भागहार इति, इह यल्लब्धं तान्यङ्गलानि क्षये वृद्धौ वा ज्ञातव्यानि इत्युक्तं, तत्र कस्मिन्नयने कियत्प्रमाणं ध्रुवराशेरुपरि वृद्धौ कस्मिन् वा अयने किंप्रमाण ध्रुवराशेः क्षये इत्येतन्निरूपणार्थमाह-"दक्षिणबुड्डी'इत्यादि, दक्षिणासायने द्विपदात्-पदद्वयस्योपरि अङ्गुलानां वृद्धिर्ज्ञातव्या, उत्तरायणे चतुर्यः पादेभ्यः सकाशादङ्गलाना हानिः, तत्र युग [१७] M ॥१३४॥ ~275~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy