SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [३९] दीप अनुक्रम [ ५३ ] चन्द्रप्रज्ञप्ति” - उपांगसूत्र - ५ ( मूलं + वृत्तिः) प्राभृत [१०], प्राभृतप्राभृत [६], मूलं [ ३९ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि-प्रणीत वृत्तिः सूर्यप्रज्ञशिवृत्तिः ( मल० ) ।। १२६ ।। कादशसु सप्तषष्टिभागेषु गतेषु २८ । ४१ । ११, द्वितीयां वैशास्त्रीममावास्यां अश्विनीनक्षत्रं द्वयोर्मुहर्त्तयोरेकस्य च मुहूर्तस्यैकोनचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयोविंशती सप्तषष्टिभागेषु व्यतिक्रान्तेषु २ । ३९ । २३, तृतीयां वैशालीममावास्यां भरणीनक्षत्रमेकादशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य चतुःपञ्चाशति द्वाषष्टिभागेषु एकस्य च ४ द्वाषष्टिभागस्याष्टात्रिंशति सप्तषष्टिभागेषु गतेषु । ११ । ५४ । १८, 'चतुर्थी वैशाखीममावास्यामश्विनीनक्षत्रं पञ्चदशसु मुहूर्तेष्वेकस्य च मुहूर्त्तस्य सप्तविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकपञ्चाशति सप्तषष्टिभागेषु गतेषु १५ | २७ । ५१, पञ्चमी वैशाखीममावास्यां रेवती नक्षत्रमेकोनविंशती मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य सम्बन्धिनो द्वाषष्टिभागस्य सत्केषु चतुःषष्टी सप्तषष्टिभागेषु १९।० । ६४ । परिणमयति, 'जिट्ठामूर्ति रोहिणी मिगसिरं चत्ति, अत्राप्येवं सूत्रालापक:-'ता जेामूलिवणं अमावासं कइ णक्खत्ता जोएंति ?, ता दोणि णक्खत्ता जोपंति, तंजहा- रोहिणी मिगसिरो यत्ति, एतदपि व्यवहारतः, निश्चयतः पुनर्द्वे नक्षत्रे ज्येष्ठामूलीममावास्यां परिसमापयतः, तद्यथा- रोहिणी कृत्तिका च तत्र प्रथमां ज्येष्ठामूलीममावास्यां रोहिणीनक्षत्र मे कोनविंशती मुहूर्त्तेष्वेकस्य मुहूर्त्तस्य षट्चत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य द्वादशसु सप्तषष्टिभागेषु गतेषु १९ । ४६ । १२, द्वितीयां ज्येष्ठामूलीममावास्यां कृत्तिकानक्षत्रं त्रयोविंशती मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य एकोनविंशती द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चविंशतौ सप्तषष्टिभागेष्वतिक्रान्तेषु २३ । १९ । २५, तृतीयां ज्येष्ठामूलीममावास्यां रोहिणीनक्षत्रं द्वात्रिंशति मुहूर्तेष्वेकस्य मुहूर्त्तस्यैकोनषष्टौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकोनचत्वारिंशति सप्तषष्टिभागेषु समतिक्रान्तेषु ३२ । ५९ । ३९, चतुर्थी ज्येष्ठामूलीममावस्यां Education International For Para Lise Only ~ 259~ १० प्राभूते ६ प्राभृतप्राभृतं कुलोपकुला धि सू ३९ | ॥ १२६ ॥
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy