SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], --------------------- प्राभृतप्राभृत [६], -------- ------ मूलं [३९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३९] दीप अनुक्रम [१३] सूर्यप्रज्ञ- गतेषु २३ । ३९ । ३५, चतुर्थी माधीममावास्यां अभिजिन्नक्षत्रं षट्सु मुहूर्तेष्वेकस्य च मुहर्तस्य सप्तत्रिंशति द्वापष्टिभागे- १० प्राभृते तिवृत्ति कस्य च द्वापष्टिभागस्य सप्तचत्वारिंशति सप्तपष्टिभागेषु व्यतिक्रान्तेषु ६।३७॥ ४७, पञ्चमी माघीममावास्यामुत्तराषाढा-| ६प्राभृत(मल.) नक्षत्रं पञ्चविंशतौ मुहत्तेषु एकस्य च मुहूर्तस्य दशसु द्वापष्टिभागेष्येकस्य च द्वापष्टिभागस्य षष्टी सप्तपष्टिभागेषु गतेषु प्राभृत ४२५।१०।६० परिसमापयति । 'फग्गुणी दोषि तंजहा-सयभिसया पुर्वमहवयत्ति, अत्राप्येवं सूत्रालापका-15IRIT कुलोपकुला [धि सू ३९ SIता फग्गुणी णं अमावासं कइ नक्खत्ता जोएंति !, ता दोण्णि नक्खत्ता जोएंति, तंजहा-सयभिसया पुषभदवया य, एतदपि व्यवहारतो, निश्चयतः पुनरमूनि त्रीणि नक्षत्राणि फाल्गुनीममावास्यां परिसमापयन्ति, तद्यथा-धनिष्ठा शतभिषक् | पूर्वभाद्रपदा च, तत्र प्रथा फाल्गुनीममावास्या पूर्वभद्रपदानक्षत्रं षट्सु महत्तेचेकस्य च मुहूर्तस्यैकत्रिंशति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य नवसु सप्तषष्टिभागेषु गतेषु।६।३१।९, द्वितीयां फाल्गुनीममावास्यां धनिष्ठानक्षत्रं विंशती मुहूतेंवेकस्य च मुहूर्तस्य चतुषु द्वापष्टिभागेष्वेकस्य चद्वापष्टिभागस्य द्वाविंशतौ सप्तषष्टिभागेषु व्यतिक्रान्तेषु २०१४।२२, तृतीया फाल्गुनीममावास्यां पूर्वाषाढानक्षत्रं चतुर्दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य चतुश्चत्वारिंशति द्वापष्टिभागेष्वेकस्य च द्वापष्टि भागस्य षट्त्रिंशति सप्तपष्टिभागेषु गतेषु १४।४४ । ३६, चतुर्थी फाल्गुनीममावास्यां शतभिषक् नक्षत्रं त्रिषु मुहूर्तेष्वेकस्य *च मुदत्तस्य सप्तदशसु द्वापष्टिभागेष्वेकस्य चद्वापष्टिभागस्य एकोनपश्चाशति सप्तपष्टिभागेषु गतेषु ३ । १७। ४९ ॥१२५॥ कापश्चमी फाल्गुनीममावास्यां धनिष्ठानक्षत्रं पदसु मुहूर्तेषु एकस्य च मुहूर्तस्य द्विपक्षाशति द्वाषष्टिभागेष्वेकस्य च द्वापष्टि भागस्य सत्केषु द्वाषष्टी सप्तपष्टिभागेषु गतेषु ६१५२।१२। परिणमयति । 'चितिं तिन्नि, तंजहा-उत्तरभद्दवया रेवती ~ 257~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy