________________
आगम
(१७)
प्रत
सूत्रांक
[33]
दीप
अनुक्रम [४७]
सूर्यज्ञसिवृत्तिः
( मल०
चन्द्रप्रज्ञप्ति"
-
· उपांगसूत्र-५ (मूलं+वृत्तिः)
प्राभृत [१०],
प्राभृतप्राभृत [२],
मूलं [३४]
मुनि दीपरत्नसागरेण संकलित.. .. आगमसूत्र [१७], उपांग सूत्र [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्तिः
अवसेसा नक्खत्ता पनरस ए हुति तीसइमुहुत्ता। चंदंमि एस जोगो नक्खत्ताणं समक्खाओ ॥ २ ॥” तदेवमुक्तो नक्ष त्राणां चन्द्रेण सह योगः, सम्प्रति सूर्येण सह तमभिधित्सुराह—
Education International
॥ ॥
२०५
तातेसिणं अट्ठावीसाए णक्खत्ताणं अस्थि णक्वत्ते जेणं चत्तारि अहोरते छच मुहुत्ते सूरेण सद्धि २ जोयं जोएंति, अस्थि गवखत्ता जेणं छ अहोरते एकवीस व मुहते सूरेण सद्धिं जोयं जोति, अस्थि ॐ णक्खन्ता जेणं तेरस अहोरते वारस य मुहते सूरेण सद्धिं जोयं जोएंति अस्थि णक्खन्ता जेणं वीसं अहोरसे तिष्णिय मुहुत्ते सूरेण सद्धिं जोयं जोएंति, ता एतेसि णं अट्ठावीसाए णक्खत्ताणं कतरे णक्खते जं वत्तारि अहोरते छच्च मुहुसे सूरेण सद्धिं जोयं जोपंति, कतरे णक्खन्ते जेणं छ अहोरते एकवीसमुत्ते सूरेणं सद्धिं जोयं जोएंति, कतरे णक्खत्ता जेणं तेरस अहोरते वारस मुहते सूरेण सद्धिं जोयं जोति कतरे णक्खत्ता जे णं वीसं अहोर ते सूरेण सद्धिं जोयं जोएंति, ता एतेसि णं अट्ठावीसाए णक्खत्ताणं तत्थ जे से णक्खते जेणं चत्तारि अहोरते छच मुहते सूरेण सद्धि जोयं जोएंति से णं अभीषी, तत्थ जे ते क्खता जे छ अहोरन्ते एकवीसं च मुहुत्ते सरिएण सद्धिं जोयं जोएंति ते णं छ, तं०- सतभिसया भरणी अदा अस्सेसा साती जेट्ठा, तत्थ जे ते तेरस अहोरते दुवालस य मुहते सूरेण सद्धिं जोयं जोति ते पणरस, तंजहा-सवणो धणिट्ठा पुचाभवता रेवती अस्सिणी कतिया मग्गसिरं पूसो महा पुजाफरगुणी हत्थो चित्ता अणुराधा मूलो पुवाआसाढा, तत्थ जे ते णक्खत्ता जेणं बीसं अहोरते तिष्णि य मुहते सुरेण
For Park Lise Only
~ 211~
१० प्राभृते
२ प्राभूतप्राभृते नक्षत्राणां
सूर्योण यो गः सू ३४
१०२ ॥ ९६ ॥