SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभूत [१०], -------------------- प्राभृतप्राभूत [२], -------- ------ मूलं [३३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [३३] प्रणव मुहुत्ते सत्तावीसं च सत्तहिभागे मुहुत्तस्स चंदेणं सद्धिं जोयं जोएंति, अस्थि णक्खत्ता जे णं पण्णरस मुहुत्ते चंदेणं सद्धिं जोयं पजोएंति, अस्थि णक्खत्ता जेणं पणतालीसे मुहुत्ते चंदेणं सर्दि जोएंति, ता एएसिद ण अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ते जे णं नवमुहुत्ते सत्तावीसं च सत्तद्विभाए मुलुत्तस्स चंदेणं सद्धिं जोएन्ति, कयरे नक्खत्ता जे णं पण्णरसमुहत्ते चंदेणं सद्धिं जोगं जोएंति, कतरे नक्खत्ता जे तीस मुटुत्ते चंदेण सद्धिं जोगं जोइंति, कतरे नक्खत्ता जेणं पणयालीसं मुहुत्ते चंदेण सहि जोयं जोइंति ?, ता एएसिणं अट्ठावीसाए णक्खत्ताणं तस्थ जे ते णक्खत्ते जे णं णव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण ४सद्धिं जोयं जोएंति से णं एगे अभीयी, तत्थ जे ते णक्खत्ता जेणं पण्णरस मुहुत्ते चंदेण सद्धिं जोयं जोएंति लते णं छ, तं०-सतभिसया भरणी अद्दा अस्सेसा साति जेहा, तत्थ जे ते णक्खत्ता जे गं तीसं मुहत्तं चंदेण सद्धिं जोयं जोयति ते पण्णरस, तं०-सवणे धणिट्ठा पुबा भद्दवता रेवति अस्सिणी कत्तिया मग्गसिर पुस्सा महा| पुवाफग्गुणी हत्थो चित्ता अणुराहा मूलो पुवआसाढा, तत्थ जे ते णक्खत्ता जेणं पणतालीसं मुहुसे चंदेण सर्द्धि जोगं जोएंति तेणंछ, तंजहा-उत्तराभहपद रोहिणी पुणवसू उत्तराफग्गुणी विसाहा उत्तरासादा(सूत्रं३३) | 'ता कहं ते'इत्यादि, ता इति पूर्ववत्, कथं भगवन् ! प्रतिनक्षत्र मुहू ग्रं-मुहर्सपरिमाणमाख्यातमिति वदेत् १, ठाएवमुक्त भगवानाह-'ता एएसि 'मित्यादि, 'ता'इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां मध्येऽस्ति तन्नक्षत्रं यन्नव मुहान एकस्य च मुहूर्तस्य सप्तविंशति सप्तषष्टिभागान यावत् चन्द्रेण सार्द्ध योग युनक्ति-उपैति, तथा अस्ति-निपात दीप 15ॐॐॐॐॐ अनुक्रम [४७] ~ 208~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy