SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [८], -------------------- प्राभृतप्राभृत-], -------- ----- मूलं [२९] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: %13656 प्रत सूत्रांक [२९] दीप अनुक्रम [४३] दाहिण वासाणं पढमे समए पडिचजति तता णं उत्तरडेवि वासाणं पढमे समए पडिवज्जति, जता णं उत्तरद्धे वासाणं पढमे समए पडिवज्जति तता णं जंबुद्दीवे २मंदरस्स पवयस्स पुरच्छिमपचत्धिमे णं अर्णतरपुरक्ख डकालसमयंसि वासाणं पढमे समए पडिवजइ, ता जया णं जंबुद्दीवे मंदरस्स पच्चयस्स पुरच्छिमेणं वासाणं दापढमे समए पनिवजइ तता णं पचस्थिमेणवि वासाणं पढमे समए पडिवजह, जया गं पचत्थिमे णं वासाणं पढमे समए पडिवजह तताणं जंबुद्दीवे २ मंददाहिणे णं अणंतरपच्छाकयकालसमयंसि वासाणं पढमे समए पडिवण्णे भवति, जहा समओ एवं आवलिया आणापाणू थोवे लवे मुलुत्ते अहोरत्ते पक्खे मासे उऊ, एवं दस आलावगा जहा चासाणं एवं हेमंताणं गिम्हाणं च भाणितवा, ता जता णं जंबुद्दीवे २ दाहिणद्धे |पढमे अयणे पडिवजति तदा णं उत्तरद्धेवि पढमे अयणे पडिवजह, जताणं उत्तरढे पढमे अयणे पडिवजति तदा गं दाहिणद्धेवि पढमे अयणे पडिवज्जइ, जता णं उत्तरद्धे पढमे अयणे पडिवज्जति तता णं जंबुद्दीवे २ मंद-12 रस्सं पवयस्स पुरत्धिमपञ्चस्थिमेणं अतरपुरक्खडकालसमयंसि पढमे अयणे पडिवज्जति, ता जया णं जंबु-12 दीवे २ मन्दरस्स पवयस्स पुरथिमेणं पढमे अयणे पडिवज्रति तता णं पचत्थिमेणवि पढमे अयणे पडिववइ, जया णं पञ्चस्थिमेणं पढमे अयणे पडिवजह तदा पां जंबुद्दीवे २मंदरस्स पचयस्स उत्तरदाहिणे णं अणंतरपच्छाकडकालसमयंसि पढमे अयणे पडिवण्णे भवति, जहा अयणे तहा संवच्छरेजुगे वाससते, एवं वाससहस्से वास-11 सयसहस्से पुबंगे पुछ एवं जाव सीसपहेलिया पलितोवमे सागरोवमे, ता जया णं जंबुद्दीवे २ दाहिणहे HASABS ~178~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy