SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [७], -------------------- प्राभृतप्राभृत [-], --------- ----- मूलं [२८] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२८] दीप सूर्यप्रज्ञ ण पवते सूरियं वरति आहितेति वदेजा, एवं एएणं अभिलावणं तवं जाव पचतराये णं पवते सूरियं वर- वरणप्तिवृत्तिः यति आहितेति वदेज्या, तं एगे एबमासु, वयं पुण एवं वदामो-ता मंदरेवि पवुचति तहेव जाव पञ्चतरा-18 प्राभूत (मल) एवि पवुचति, ताजे णं पोग्गला सूरियस्स लेस फुसति ते पोग्गला सूरियं वरयंति, अदिहावि णं पोग्गला सू २७ ॥८ ॥ सूरियं वरयंति, चरमलेसंतरगतावि गं पोग्गला सूरियं वरयति (सूत्रं २८)॥ सत्तमं पाहुई समत्तं ॥ 'ता के ते'इत्यादि, ता इति पूर्ववत् , कस्तव मतेन भगवन् ! सूर्य वरयति ?, वरयन् 'वर ईप्सायां' आतुमिच्छन् । स्वप्रकाशकत्वेन स्वीकुर्वन् , आख्यात इति वदेत् , एवमुक्ते भगवान् एतद्विपया यावत्यः परतीथिकानां प्रतिपत्तयः तावती: कथयति-तत्थे'त्यादि, तत्र सूर्य प्रति वरणविषये खल्विमा विंशतिः प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र-तेषां विंशतः परतीथिकानां मध्ये एके प्रथमा एषमाहुः-मन्दरः पर्वतः सूर्य वरयति, मन्दरः पर्वतो हि सूर्येण मण्डलपरिसम्या सर्वतः४ा प्रकाश्यते, ततः सूर्य प्रकाशकरवेन वरयतीत्युच्यते, अत्रोपसंहारः-'एगे एवमासु'१, एके पुनरेवमाहुः, मेरुपर्वतः सूर्य वरयन्नाख्यात इति वदेत् , अत्राप्युपसंहारः 'एगे एवमासु'२, 'एव'मित्यादि, एवं-उक्केन प्रकारेण लेश्याप्रतिहतिविष यविमतिपत्तिवत् तावनेतव्यं यावत्पर्वतराजः पर्वतः सूर्य वरयन् आख्यात इति वदेत्, एके एवमा हुरिति, किमुक्त। Xभवति ?-यथा प्राक् लेश्याप्रतिहतिविषये विंशतिः प्रतिपत्तयो येन क्रमेणोक्तास्तेन क्रमेणात्रापि वक्तव्याः, सूत्रपाठोऽपिट्रा।८३॥ प्रथमप्रतिपत्तिगतपाठानुसारेणान्यूनातिरिक्तः स्वयं परिभावनीयो, ग्रन्थगौरवभयातुन लिख्यते, तदेवमुक्ताः परतीर्थिकम-11 तिपत्तयः, संप्रति भगवान् स्वमतमुपदर्शयति-'वयं पुण'इत्यादि, वयं पुनरेवं-वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकार-14 अनुक्रम [४२] 24-01- 23 ~173~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy