SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [६], -------------------- प्राभृतप्राभृत-], -------- ----- मूलं [२७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२७] दीप अनुक्रम [४१] हुत्तेहिं अहिया, एवं खलु एतेणुवाएणं निक्खममाणे सूरिए तयाणंतराओतदाणंतरं मंडलातो मंडलं संकममाणे रएगमेगे मंडले एगमेगेणं राइदिएणं पगमेगेणं २ भागं ओयाए दिवसखेत्तस्स णिबुडेमाणे २रयणिवेत्तस्स अभिवढेमाणे २ सबबाहिरं मंडलं उपसंकमित्ता चारं चरति, ता जया णं सूरिए सबभंतरातो मंडलातो सबबाहिरं मंडलं वसंकमित्ता चारं चरति तता णं सबभंतरं मंडलं पणिधाय एगेणं तेसीतेणं राइंदियसतेणं एग तेसीतं भागसतं ओयाए दिवसखेत्तस्स णिब्बुहेत्ता रयणिखेत्तस्स अभिवुहेत्ता चारं चरति मंडल अट्ठारसहिं तीसेहिं छेत्ता, तता णं उत्समकट्ठपत्ता उक्कोसिया अट्ठारसमुहत्ता राई भवति जहण्णए दुवालसमुहत्ते दिवसे भवति, एस णं पहमळम्मासे एस णं पढमस्स छम्मासस्स पजवसाणे, से पविसमाणे सूरिए दोचं छम्मासं अयमाणे पढ़मंसि अहोरसि बाहिराणंतरं मंडलं उबसंकमित्ता चारं घरति, ता जया णं सूरिए याहिराणंतरं मंडलं उबसंकमित्ता चार चरति तता णं एगेणं राईदिएणं एग भागं ओयाए रतणिक्खेत्तस्स णिचुहेत्ता दिवसखेप्सस्स अभिवत्ता चारं चरति, मंडलं अट्ठारसहिंतीसेहिं छेत्ता, तता णं अट्ठारसमुहुत्ता राई भवति दोहिं एगट्ठिभागमुष्टुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगहिभागमुहूत्तेहिं अधिए, से पविसमाणे सूरिए दोचंसि अहोरत्तंसि बाहिरं तर्थ मंडलं उबसंकमित्ता चारं चरति, ता जया णं सरिए बाहिरतचं मंडलं उघसंकमित्ता चारं चरति तता णं दोहिं राइदिएहिं दो भाए ओयाए रगणिखेत्तस्स णिचुढेत्ता दिवसखेत्तस्स अभिवुहेत्ता चारं चरति, मंडलं अट्ठारसहिं तीसेहिं छेत्ता, तया णं ~166~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy