SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [४], -------------------- प्राभृतप्राभृत [-], --------- ----- मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति” मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूर्यप्रज्ञतिवृत्तिः (मल०) ५प्राभतेलेश्याप्रति शहतिः सू२६ सूत्रांक [२५] दीप त्रिषष्टे--त्रिषष्ट्यधिके एकविंशतिं च पष्टिभागान योजनस्य । ४७२६३६४ ॥. इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां चतुर्थ-प्राभृतं समाप्तं तदेवमुक्तं चतुर्थं प्राभृतं, सम्मति पश्चममारभ्यते-तस्य चायमाधिकारः कस्मिन लेश्या प्रतिहते ति, ततस्तद्विषय प्रश्नसूत्रमाह ता कस्सि णं सरियस्स लेस्सा पडिहताति वदेजा, तत्थ खलु इमाओ वीसं पडिवत्तीओ पण्णत्ताओ, तत्थेगे एचमाहंसु ता मंदरंसि णं पचतंसि सूरियस्स लेस्सा पद्धिहता आहिताति पदेजा, एगे एवमासु १ एगे पुण एवमाहंसु ता मेऊसि णं पवतंसि सूरियस्स लेस्सा पडिहता आहितातिवदेजा, एगे एवमाहंसु २ एवं एतेणं अभिलावेणं भाणियवं, ता मणोरमंसिणं पव्वयंसि, ता सुदंसणंसि णं पवयंसि, ता सर्वपमंसिणं पवतंसि ता गिरिरायसि णं पचतंसि ता रतणुच्चयंसि णं पचतंसिता सिलुच्चयंसिणं पवयंसि ता लोअममंसि पवर्तसि ता लोयणार्भिसि णं पचतंसिता अच्छंसिणं पञ्चतंसि तासूरियावत्तंसि णं पचतंसि सूरियाचरणसि गं पचतंसि ता उत्तमंसि णं पवयंसि ता दिसादिस्सिणं पचतंसि ता अवतंसंसि णं पचतंसि ता धरणिखीलंसि णं पचयंसि ता धरणिसिंगंसिणं पञ्चर्यसि ता पचतिदंसि णं पचतंसि ता पचयरायसि णं पञ्चयंसि सूरियस्स लेसा पडिहता आहिताति वदेजा, एगे एवमाहंस । वयं पुण एवं वदामो-ता मंदरेवि पवुञ्चति अनुक्रम [३९] ॥७६॥ अत्र चतुर्थ प्राभृतं परिसमाप्तं अथ पञ्चमं प्राभृतं आरभ्यते ~159~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy