SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम (१७) चन्द्रप्रज्ञप्ति" - उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [३], -------------------- प्राभृतप्राभृत-], -------- ----- मूलं [२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१७], उपांग सूत्र - [६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक [२४] दीप सूर्यप्रज्ञ-1 निष्कामतोः सूर्ययोर्जम्बूद्वीपविषयः प्रकाशविधिः क्रमेण हीयमान उक्तः तथा सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशतोः क्रमेण ४३प्राभृतम् प्तिवृत्तिःवर्द्धमानो वेदितव्यः, तद्यथा-द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे सर्वबाह्यान्मण्डलादकनेऽनन्तरे द्वितीये मण्डले (मल०) वर्तमान एकोऽपि सूर्य एकं जम्बूद्वीपस्य द्वीपस्य पश्चमचक्रवालभागं षष्ट्यधिकषत्रिंशच्छतसयभागसत्कभागद्वयाधिक ॥६६॥ 18| प्रकाशयति, अपरोऽपि सूर्य एकं पञ्चमं चक्रवालभागं षष्ट्यधिकषत्रिंशच्छतसवभागसत्कभागद्वयाधिकं प्रकाशयति। द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे सर्वबाह्यान्मण्डलादतिने तृतीये मण्डले वर्तमान एकं पञ्चमं चक्रवालभार्ग षट्यधिकपत्रिंशच्छतसंख्यभागसत्कभागचतुष्टयाधिकं प्रकाशयति, अपरोऽपि सूर्यः परत एक पञ्चमं चक्रवालभार्ग यथोक्तभागचतुटयाधिक प्रकाशयति, एवं प्रतिमण्डलमेकैकः सूर्यः षष्ट्यधिकषत्रिंशच्छतभागसस्कभागद्वयवर्द्धनेन प्रकाशयन् तावदवसेयः यावत्सर्वाभ्यन्तरं मण्डलं, तस्मिंश्च सर्वाभ्यन्तरे मण्डले द्वितीयस्य पञ्चमचक्रवालभागस्याई परिपूर्ण भवति, तत एको ऽपि सूर्यस्तत्र मण्डले एकं पञ्चमं चक्रवालभार्ग साई जम्बूद्वीपस्य प्रकाशयत्यपरोऽप्येक पञ्चमं चक्रवालभार्ग साई, तथा चैतदेव जम्बूद्वीपचक्रवालस्य दश भागान् परिकल्प्यान्यत्राप्युक्तम्-'छच्चेव उ दसभागे जंबुद्दीवस्स दोवि दिवसयरा। ताविति दित्तलेसा अभितरमंडले संता ॥१॥चत्तारि य दसभागे जंबुदीवस्स दोवि दिवसयरा । ताविति संतलेसा ॥६६ बाहिरए मंडले संता ॥२॥ छत्तीसे भागसए सद्धिं काऊण जंबुदीवस्स । तिरियं तत्तो दो दो भागे वहेइ हायइ वा ॥३॥ इति ॥ इति मलयगिरिविरचितायां चन्द्रप्रज्ञप्तिटीकायां तृतिय-प्राभूतं समाप्तं अनुक्रम [३८] अत्र तृतीयं प्राभृतं परिसमाप्तं ~139~
SR No.004117
Book TitleAagam 17 CHANDRA PRAGYAPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages602
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy